________________
क्षिप्तचित्त क्षीर]
क्षिप्तचित्त न (क्षिप्तं चित्तं) व्यग्रथित्त (त्रि. क्षिप्तं चित्तं यस्य) व्यग्र वित्तवाणुं, उयार भनवाणुं. क्षिप्तचित्तता स्त्री. (क्षिप्तचित्तस्य भावः तल्-त्व) व्ययवित्तपशुं - क्षिप्तचित्तत्वम् ।
क्षिप्तयोनि त्रि. भेनी माता पोताना घशीमां आसत न होय ते.
क्षिप्ता स्त्री. (क्षिप्त +टाप्) रात्रि. क्षिप्ति स्त्री. (क्षिप्+क्तिन्) ईंद्रुवु, प्रेरणा ४२वी, गूढार्थ
शब्दरत्नमहोदधिः ।
भावो..
far far. (faq+) ŝsau zaraq, Razzsie કરવાના સ્વભાવવાળું.
क्षिप्यत् त्रि. (क्षिप् + शतृ) ईंतु, हूर डरतु, तिरस्कार २. त्रि. (क्षिप् + शानच् ) क्षिप्यमाणम् । क्षिप्र न. (क्षिप् + रक्) ४ल्ही, तरत, सत्वर - विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि मनु० ३।१७९ જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ તે નામનું નક્ષત્ર, પુષ્ય, અશ્વિની अभिनित वगेरे. (त्रि.) उतावणियुं, उपवाणुं, ઉતાવળથી જના૨.
क्षिप्रकारिन् त्रि. (क्षिप्रं करोति कृ + णिनि) यासाई,
જલ્દીથી કાર્ય કરનાર.
क्षिप्रपाकिन् त्रि. (क्षिप्रं पच्यते अनेन पच् + घिनुण्)
खेऽहम रसोई ४२नार. (पुं.) ते नामनुं खेड वृक्ष. क्षिप्रमूत्रता स्त्री. (क्षिप्रमूत्रस्य भावः तल्-त्व) खेड
જાતનો વાતરોગ જેમાં મનુષ્ય થોડા વખતમાં ઘણીવાર पेशा डरे छे. क्षिप्रमूत्रत्वम् । क्षिप्रहोम पुं. (क्षिप्रं हूयते हु+मन्) सायंडाणे तथा પ્રાતઃકાળે કરવા યોગ્ય હોમ.
क्षिया स्त्री. (क्षि-क्षये भावे भिदा० अङ्) हानि, नाश, क्षीणता, धर्मनुं उत्संघन.
क्षिव् (भ्वा. पर. सक. सेट-क्षेवते) भुजथी जहार डढवु, थंड, खोऽवु. (दिवा. प. स. सेट् क्षिव्यति) ઉપરનો અર્થ જુઓ.
क्षी (भ्वा. उभय. अनिट् क्षयति, क्षयते) पीडवु, दुःख हेवु, हिंसा रवी, भावु.
क्षीज् (भ्वा पर. अ. सेट्-क्षीजति) अस्पष्ट शब्द वो -क्षीजति सखेदो जनः- दुर्गादासः । क्षीजन न. (क्षीज् + ल्युट् ) वासणीनी शब्द, वेणु, वाघ.
Jain Education International
७०१
क्षीण त्रि. (क्षी+क्त) दुर्जन, ईश- क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनले । शृतक्षीररसेनाद्यात् सक्षीद्रघृतशर्करम् ।। जूटी पडेल, खासडत, नाश पामेसुं ते तं भुक्त्वा स्वर्गलोकं विशालं, क्षीणे पुण्ये मर्त्यलोकं विशन्ति भग० ९ । २१. ना, छु थयेयुं, जोयेसुं, भांगेयुं, गरीब, छजावेसुं- ताजे रे. क्षीणचन्द्र पुं. (क्षीणश्चासौ चन्द्रश्च) जन्ने गजवाडियानो આઠમનો ચન્દ્ર.
क्षीणता स्त्री. (क्षीणस्य भावः तल-त्व) श्रीशपशु, अशक्त, दुर्जय. (न.) क्षीणत्वम् । क्षीणपुण्य त्रि. (क्षीणं पुण्यमस्य ) भेनुं पुएय क्षीरा थयुं छे, नष्ट थयेला पुण्यवानी.
क्षीणमध्य त्रि. (क्षीणा मध्या यस्य) पातजी देउवाजी ना.
क्षीणवत् त्रि. (क्षीण् + क्तवतु) नाश पाभेल, वेरान थयेस, 3883 थयेस.
क्षीणवासिन् त्रि. (क्षीणवास+ णिनि ) ३४४३ घरमा वसतुं, रहेतुं. (पुं.) उजूतर.
क्षीणविक्रान्त त्रि. (क्षीणं विक्रान्तं यस्य) जीऽएा, હિમ્મત વિનાનું, સત્તા વગરનું, જેનું પરાક્રમ નાશ પામ્યું હોય તે.
क्षीणवृत्ति त्रि. (क्षीणा वृत्तिरस्य) भेनी साभविडा
નાશ પામી હોય તે, પોષણ માટે ઉદ્યમ વિનાનું - ( स्त्री. क्षीणा वृत्तिः) नाश पामेली आाशविद्या क्षीणशक्ति त्रि. (क्षीणा शक्तिरस्य) अशक्त, दुर्जन, नाश पामेस शक्तिवाणु- (स्त्री. क्षीणा शक्तिः) नाश પામેલ શક્તિ.
क्षीणाज्यकर्मन् पुं. (क्षीणं आज्यकर्म यस्य) ते नामनो એક બૌદ્ધ સાધુ. क्षीणाष्टकर्म्मन् पुं. (क्षीणान्यष्टकर्माणि यस्य) (४न, સિદ્ધ ભગવાન-(અશરીરી ચાર ઘાતી કર્મોનો ક્ષય ४२नारा.)
क्षीब् (भ्वा. आ. अ. सेट्-क्षीबते) महोन्मत्त . क्षी त्रि. (क्षीब + क्त) भत्त, महोन्मत्त क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः - रामा० ५।१०।१३ ।
क्षीर पुं. न. ( क्षि+रन् दीर्घश्च) दूध - स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि । आसप्तरात्रं प्रसवात् क्षीरं पेयूषमुच्यते । मनु० ५१९, पाशी, प्रवाही
द्रव्य.
For Private & Personal Use Only
www.jainelibrary.org