________________
क्षिण-क्षितिव्युदास
शब्दरत्नमहोदधिः।
६९९
क्षिण् (तना. उभ. सेट स.-क्षिणोति, क्षिणुते) ४१२. क्षितिधरपतिकन्यामाददानः करेण । -कुमा० ७।९४ ।
भा२, डिंसा 5२वी- न तद्यशः शस्त्रभृतां क्षिणोति- पृथ्वीना. पा२५८ ४२२. २८%, दूम, वासुडि, हि००४. रघु० २।४० ।
क्षितिनाग पुं. (क्षितिजातः नागः) भूना मे 6५२स.. क्षित त्रि. (क्षि+क्त) 8॥२ मारेलु, भारी नामे, क्षी क्षितिनाथ पुं. (क्षिते थः) A%, भूप -क्षितिपः, - ४२j. (न.) डिंसा, 8t२ मा२j.
अहंयुनाथः क्षितिपः शुभंयुरूचे वचस्तापसकुञ्जरेण क्षिति स्त्री. (क्षियति वसत्यस्याम) ममि -महालये क्षयं -भट्रि० १।२०; क्षितिपतिः -यः सम्मानं यदा धत्ते
याति क्षितिस्तेन प्रकीर्तिता । काश्यपी कश्य- भृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा पस्ययमचला स्थिररूपतः ।। -ब्रह्मवैवर्ते प्रकृतिखण्डे ते त्यजन्ति न कर्हिचित् ।। -पञ्च० २।२४ । ७. अ० । पृथ्वी, -मृतं शरीरमुत्सृज्य काष्ठ-लोष्ट्रसमं क्षितिपाल: -प्रमुदितवरपक्षमेकतस्तत् क्षितिपतिक्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ।। मण्डलमन्यतो वितानम् ।। -रघु० ६८६, - -मनु० ४।२४१ । निवास, २डेवानी या, नाश, शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थ:क्षय, नि, प्रसय... (स्त्री. क्षि+क्तिच्) सुगंधी मभाषतेव ।। -रघु० २५९ । દ્રવ્ય, ગોરોચના નામે ગંધદ્રવ્ય.
क्षितिपीड न. (क्षित्याः पीडम्) पृथ्वीन सपाटी-तजीयु. क्षितिकण पुं. (क्षितेः कणः) धूम, मीन. 51, २४. क्षितिपुत्र पुं. (क्षितेः पुत्रः) भंस, न२९२ -स क्षितिकम्प पुं. (क्षितेः कम्पः) पृथ्वी.६५, भू.५. मानुषेण मानेन क्षितिपुत्रः शतं स्माः । जलाहारव्रतेनैव क्षितिक्षम पुं. (क्षितो क्षमते क्षम्+ अच्) २र्नु काउ. समानर्च पितामहम् ।। -कालिकापु० ३८ अ०, - क्षितिक्षित् पुं. (क्षितिमिष्ट क्षि+क्विप्) २८%, भूप. क्षितितनयः, क्षितिसुतः । क्षितिखण्ड न. (क्षितः खण्डम्) पृथ्वीना. ४250, माटीनु । क्षितिप्रतिष्ठ पुं. (क्षितौ प्रतिष्ठा यस्य) पृथ्वी ७५.२.
२.नार, पृथ्वी. 6५२ टन प्रतिष्ठा छ त. (न.) ते. क्षितिज पुं. (क्षितेजायते जन्+ड) मंगल, न२.४॥४२., નામનું એક શહેર.
वृक्ष-ॐ3, भूना नामनी में 6५२स. - परमेश्वर्य- | क्षितिबदरी स्त्री. (क्षितौ सक्ता बदरी) नीये. मोयने मतुलं नानाविधमुखाश्रयम् । करोति सोमपत्रस्तु ती औ२४ी. क्षितिजान्तर्दशाङ्गतः ।। -ज्योतिस्तत्वम् । वृत्त क्षेत्रनो क्षितिभृत् पुं. (क्षितिं बिभर्ति धारयति पालयति वा मे मह. (त्रि. क्षितिर्जायते जन्+ड) पृथ्वीमा वा भृ+क्विप) ५वत, २५%- सर्वक्षितिभृतां नाथःपृथ्वीथा. पहा थन।२. (न. क्षिति+जन्+ड) Mun. विक्रम० ४।२७। (-पूर्वापरं विरचयेत् सममण्डलाख्यं याम्योत्तरं च क्षितिमण्डल न. (क्षितेमण्डलम्) पृथ्वीन मं.उस, भूग, विदिशावलयद्वयं च । ऊध्वधि एवमिह वृत्तचतुष्कमेत- પૃથ્વીનો ગોળો. दावष्टय तिर्यगपरं क्षितिजं तदर्धे ।। - सिद्धान्तशिरो० | क्षितिरन्ध्र न. (क्षित्याः रन्ध्रम्) पृथ्वीन. भा, भोय. गोला० ।
क्षितिरुह पुं. (क्षितौ रोहति रुह+क) ॐड, वृक्ष - क्षितिजन्तु पुं. (क्षितेर्जन्तुरिव) (भूना नमनी में _ 'क्षितिरुहपल्लवपुष्पकर्णपुरे' -शिशु०, - सन्धानं वः 6५२स.
करिष्यामि सह क्षितिरुहेरहम् -विष्णुपु० १।१५।६ । क्षितितल न. (क्षितः तलम्) पृथ्वीनी. सपाटी-पृथ्वीनु क्षितिवर्द्धन न. (क्षितिं वर्द्धर्यात वृध्+णिच्+ ल्यु) मई, तजी.यु, ५idue.
श. (त्रि.) भूमि. घा२॥२. क्षितिदेव पुं. (क्षितो देव इव पूज्यत्वात्) प्रा. क्षितिवृत्तिमत् त्रि. (क्षितिवृत्ति+मतुप्) पृथ्वी ठेवू
(स्त्री. क्षितौ देवता इव पूज्यत्वात्) - क्षितिदेवता । सनशील. क्षितिधर पुं. (क्षितिं धारयति धृ+णिच्+अच् ह्रस्वः) क्षितिव्युदास पुं. (क्षिति व्युदयति वि+उद्+ अस्+अच्)
पर्वत. -अथ विबुधगणांस्तानिन्दुमालिविसृज्य, भीनमा २९j, मोय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org