________________
६९८
शब्दरत्नमहोदधिः।
[क्षारत्रय-क्षि
क्षारत्रय न. (क्षारस्य त्रयम्) ALD२, ४५२, क्षारसमुद्र पुं. (क्षारप्रधानः समुद्रः) समुद्र, भारी
४५२ -सर्जिकं च यवक्षारं टङ्कणक्षारमेव च । समुद्र. (पुं. क्षारप्रधानः सिन्धुः) क्षारसिन्धुः । - क्षारत्रयं च त्रिक्षारं क्षारत्रितयमेव च ।। -भावप्र० (न.) भूमेरधं क्षारसिन्धोरुदक्स्थं, जम्बूद्वीपं प्राहुराचार्यवर्याः । क्षारत्रिकम् ।
अर्धेऽन्यस्मिन् द्वीपषट्कस्य याभ्ये क्षारक्षीराम्बुधीनां क्षारदला स्त्री. (क्षारं दलेऽस्याः ) मे तनु us. निवेशः ।। - सिद्धान्तशिरोमणी गोलाध्यायः । क्षारदशक न. (क्षाराणां दशकम्) स२वी, २,
(पुं. क्षार उदकेऽस्य वा उदादेशः) क्षारोदः, क्षारोदकः । मघाट, यित्रो, माहु, वीमी, शे२४ी, भूता,
क्षारसूत्र न. (क्षारभावितं सूत्रम्) १२ पायेगुं सूत्र, ठे ચુફ્રિકાચકો અને કેળમાંથી થયેલ દશ પ્રકારનાં ક્ષાર
બાંધવાથી અશ અને ભગંદરનો નાશ થાય છે. द्रव्य - शिमूलक-पलाश-चुक्रिका-चित्रकाद्रेक सनिम्ब
क्षारागद पुं. वैद्यशास्त्र प्रसिद्ध मे 4.२र्नु औषध. संभवैः । इक्षुशैखरिक-मोचिकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितम् ।। -राजनिघण्टः ।
क्षाराच्छ न. (क्षारेणाच्छम्) सपए, सामुद्रिऽ भी.. क्षारदेश पुं. (क्षारप्रधानो देशः) 14. Hulatो. १२२.
क्षाराष्टक न. (क्षाराणामष्टकम्) 408 151२८ ॥२
पलाश-वज्रि-शिखरि-चिञ्चार्क-तिलनालजाः । यवजः क्षारद्रु पुं. (क्षारप्रधानो द्रुः) घंट14124 नामे मे. तनुं
सर्जिका चेति क्षाराष्टकमदाहृतम् ।। वृक्ष. क्षारनदी स्त्री. (क्षारप्रधाना नदी) न२. आवेदीत । क्षारिका स्री. (क्षर्+ण्वुल+टाप्+इत्वम्) भूम, क्षुधा. નામની નદી.
क्षारित त्रि. (क्षर+णिच्+क्त) सोडायवाची. घेरायेद, क्षारपत्र पुं. (क्षारः पत्रेऽस्य) क्षारदला- श६ हुआ,
सेना ५२ घोष. भावे.द.छते. - कश्चिदार्यो विशुद्धात्मा वास्तु नमर्नु .-वास्तूकं वास्तुकं च
क्षारितश्चौरकर्मणि । अदृष्टशास्त्रकुशलैन लोभाद वहयते स्यात क्षारपत्रं च शाकराट । -भावप्र० । -क्षारपत्रकः । शुचि ।।, आरेस. क्षारपाक पुं. वैध शस्त्र प्रसिद्ध क्षार द्रव्यनी 45. | क्षाल त्रि. (क्षल शोधने ण) घान८२, शुद्ध १२८२. क्षारभूमि स्त्री. (क्षारयुक्ता भूमिः) भारी भीन, हरिया | क्षालन न. (क्षल+ल्युट) घोj, rung, oumy, साई पासेन. मीन- जीवनं जीवनं हन्ति प्राणान् हन्ति | २ -श्लेष्म-मूत्र- पुरीषासृक्प्रवाहक्षालनेन च । समीरणः । किमाश्चर्य क्षारभूमी प्राणदा यमदूतिका ।। । रहश्चैवोपचारेण प्रियसम्भाषणेन च ।। -मार्क० १६।१६। उद्भटः ।
क्षालित त्रि. (क्षल्+क्त) धोये, साई ४२९, २॥णेjक्षारमध्य पुं. (क्षारो मध्येऽस्य) अघाडी वनस्पति. -अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् । क्षारमृत्तिका स्त्री. (क्षारप्रधान मृत्तिका) पारी भाटी, क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ।। ____पारी धूम.
-शिशु० १०।१४ । क्षारमेलक पुं. (क्षाराणां मेलकः) क्षा२नो समूड. क्षि (भ्वा. पर. अनिट् अ.-क्षयति) घसावं, सूक्ष्म थ, स. (पुं. क्षाराणां मेलो यत्र कप्) सामु.
ઐશ્વર્યવાળા થવું, રાજ કરવું, સૂક્ષ્મ કરવું, નાશ કરવું, क्षारमेह पुं. (क्षारयुक्तो मेहः) पित्तन्य प्रमेडनो में.
शासन ४२. (स्वा. पर. सक. अनिक्षिणोति)
हुमg, डिंसा ४२वी., भार, 4 5२वी, नाश. ४२वो. क्षाररस पुं. (क्षारो रसः) मारी. २स., भाई.
-धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायतामाक्षारवृक्ष पुं. (क्षारप्रधानो वृक्षः) क्षारप्रधान मन छ એવો ખાખરો, અઘાડો વગેરે વૃક્ષ, મુષ્કક નામે વૃક્ષ.
नन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्के स्थिताः । क्षार श्रेष्ठ पुं. (क्षारः श्रेष्ठोऽत्र) परी, मुष्ट वृक्ष -
अस्माकं तु मनोरथोपरचितप्रासाद-वापीतट- क्रीडा__ पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । -भावप्र० ।
काननके लिमण्डपयुषामायुः परं क्षीयते ।। - क्षारषट्क न. (क्षाराणां षटकम्) पा4347३ वैध
शान्तिशतकम् । (तुदा. पर. अनिट् अ.-क्षियति) २५.स्त्र प्रसिद्ध ७ ८२०४८ - धारापामार्गकुट-जलाङ्ग
निवास ४२वी, वस, २३, स. j, रामन. २. लीतिलमुष्ककैः । क्षारैरेतैस्तु मिलितैः क्षारषटकादया (क़्या. पर. अनिट- क्षिणाति) वध ४२०, २. गणः ।। -राजनिघण्टः ।
क्षि त्रि. (क्षि+डि) निवास, ति, ४, क्षय, घसा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org