________________
क्षरत्-क्षारतेल
शब्दरत्नमहोदधिः।
६९७
क्षरत् त्रि. (क्षर+शत) ॐ२तुं, 2५.तुं, सवतुं, ५२. | (न.) क्षय, नाश. (पुं.) (खै कर्तरि क्त) ५२भेश्व२
-स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः-किराता० ७।८ । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनःक्षरिन् त्रि. (क्षर्+इनि) ॐरवाना-2५४वाना स्वभाववाणु, विष्णुसहस्र० १४९।१०४ । क्षरक श६ मो. (पुं.) वषाण.
क्षामता स्त्री. (क्षामस्य भावः तल-त्व) पृशता, हुलता, क्षल (चुरा. उभय. स. सेट-क्षालयति, क्षालयते) ५unj, क्षीता- क्षामत्वम् ।
धो, साई २ -क्षालयति पात्रं पयसा लोकः- | क्षामन् त्रि. (+मनिन्) ६५. थां, क्षय.२८१, पृथ्व.. दुर्गादासः । (भ्वा. पर स. सेट-क्षलति) ५२नो.. क्षामवत् त्रि. (क्षामः दोषक्षयः साध्यतयाऽस्त्यस्य मतुप्) मर्थ हुमो. प्र साथे. क्षल- धोj, पाणj -ऋते ते नामनो मे मग्नि. रवेः क्षालयितुं क्षमेत कः शिशु० ।
क्षामवती स्त्री. (क्षामवत्+ङीप्) ते. नाम.नी. मे.ष्टि क्षव पुं. (क्षु+भावादौ अप) छी., २, 64.२स.. ___-क्षामवत्यादिना यद्वत् कर्मणा पृतनापते ! - क्षवक पुं. (क्षु करणे अप संज्ञायां क) राई, मघाट, प्रायश्चित्ततत्त्वम् । (भूता२॥- क्षवकसरसिमार्गी कामुका काकमाची, | क्षामवतीष्टि स्त्री. ५२नी सार्थमी.- एकप्रायश्चित्तेनानेक
कुतूहल-विषमुष्टी भूस्तृणो भूतकेशी-वाभटे १९. अ०। दोषक्षयाय क्षामवतीष्टि सर्वत्र द्दष्टान्तः-प्रायश्चित्त । क्षवकृत् पुं. (क्षवं करोति कृ+क्विप्) छी:0, म । क्षामा स्त्री. पृथ्वी. तनो छोउ.
क्षामास्य न. (क्षामस्य क्षयस्यायं स्थानम्) एपथ्यक्षवथु पुं. (क्षु+अथुच्) छी, ५२स- भवन्ति गाढं अपथ्यमहितं रोग्यं क्षामास्यं परिकीर्तितम्- शब्दचन्द्रि
क्षवथोर्विधाताच्छिरोऽक्षिनासा- श्रवणेसु रोगाः । - कायाम् । सुश्रुते-५५ अ० ।
क्षार त्रि. (क्ष+ण) अरवाना स्वभावाj, (त्रि. क्षर्+ण) क्षवपत्रा स्त्री. (क्षवः क्षुतहेतुः पत्रं यस्याः) दोपुष्पा आय, जारी २स- तातस्य कूपोऽयमिति ब्रुवाणाः નામની વનસ્પતિ.
क्षारं जलं कापुरुषाः पिबन्ति-पञ्च० १।३१५, भाई, क्षविका स्त्री. (क्षवः क्षुतं साध्यतयाऽस्त्यस्य ठन्) भे. धुतारी, २५, भस्म, गोण, सामा२, ४५जार,
तना भोNu0, पृडता नामनी वनस्पति- क्षविका सामुद्रि: सवा, वाnd vuzो ५६ार्थ- क्षते बृहती तिक्ता कटुरुष्णा च तत्समा-राजनिघण्टः । क्षारमिवासह्यं जातं तस्यैव दर्शनम्-उत्तर० ४।७. क्षात्र न. (क्षत्रस्य कर्म भावो वा अण) शोथ वगरे । (न.) संय, ४ २ .
क्षत्रियन क्षत्रियोनो समूह- (त्रि. क्षत्रस्येदमण) | क्षारक पुं. (क्षर्+ण्वुल्) थोडा मतम उत्पन थयेट. क्षत्रिय संमंधा, क्षत्रिय42.
३८कोरे -तन्मालती क्षारकसैन्धवायुतं, सदाञ्जनं क्षात्रि त्रि. (क्षत्रस्यायं जातिभिन्न इञ्) क्षत्रिय संबंधी.. स्यात् तिमिरेऽप रागिणि- सुश्रुते । ५६, भuci क्षान्त त्रि. (क्षम् कर्तरि क्त) सडनाव, निर्वैरो निवृत्तः
३ जवानो उयो, धोनार-चोली. क्षान्तो निर्मन्यः कृतिरेव च-हरिवंशे २१।२१, जमे क्षारकर्मन न. (क्षारस्य कर्म) को३ 6५२ १२ तेवू, सलि, . (पुं.) ते. नामनी मे. ऋषि. वार्नु उ. क्षान्ति स्री. (क्षम् भावे क्तिन्) क्षमा, सहनशीलत. क्षारगुड पुं. (क्षारेण पक्वो गुडः) क्षारथी. ५.६८वेदो -शमो दमस्तपः शौचं क्षान्तिरार्जवगेव च એક પ્રકારનો ગોળ. भग०१८।४२ ।
क्षारण (न. क्षर+णिच्+ ल्युट) यंत्राहि 3 4 5ढवो क्षान्तु पुं. (क्षम्+तुन् वृद्धिश्च) पिता, .. (त्रि.) તે, સુવર્ણ વગેરે ધાતુની ભસ્મ કરવી તે, આરો, क्षमाशील, सहनशी...
४५. (स्त्री. क्षर्+णिच्+युच्) क्षारणा । क्षाम त्रि. (खै कर्तरि क्त) क्षी.५, सत्य, २, हुप क्षारतैल न. (क्षारयुक्तं तैलम्) औषध 43 वेj
-आधिक्षामां विरहशयने सनिषण्णैकपा म्-मेघ० ८९, એવું તેલ જે કાનના ચસકા તથા શૂળને બંધ કરે છે-क्षामच्छायं भवनमधुना मद्वियोगेन नूनम्-मेघ० ८०. क्षारतैलमिदं श्रेष्ठं मुख-दन्तामयपहम्-गारुडे ११८ अ.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org