________________
६९६
शब्दरत्नमहोदधिः।
[क्षमाज-क्षरण
क्षमाज पुं. (क्षमातो जायते जन्+ड) मंगल अड, | क्षयनाशिनी स्त्री. (क्षयरोगं नाशयति नश्+णिच्+णिनि+
न२॥सुर दैत्य. (त्रि.) पृथ्वीथी. 6त्पन थयेट. . | ङीप्) ®वन्ती. ना. औषधि.. क्षमाजातः ।
क्षयपक्ष पुं. (क्षयते चन्द्रोऽस्मिन् क्षि+आधारे अच्) क्षमादंश पुं. (क्षमाया: दंश इव) सवान, जाउ. कृष्ण पक्ष, अंधारयु. क्षमापन न. (क्षम्+णिच्+युच्) क्षमा ४२वी, मृदुभाष | क्षयमास पुं. मे संन्तिवाणी यांद्र भास. गरथा जमाव, id२७, भाई आपवा.
क्षयरोग पुं. (क्षयहेतुकः रोगः) क्षय रोय. क्षमापि (प्रेरकधातु उभ. स. सेट-क्षमापयति, क्षमापयते) क्षयवायु पुं. (क्षयस्य प्रलयस्य वायुः) प्रसय पनी
क्षमा मागवी, भाई भावी -क्षमा ब्रह्म क्षमा सत्यं वायु -युष्मानचेतनक्षयवायुकल्पान्-भट्टिः । क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौचं | क्षयरोगिता स्त्री. (क्षयरोगिणो भावः तल्-त्व) क्षय क्षमवेदं धृतं जगत् ।। -महा० ३।२९।३७ ।
j. -क्षयरोगित्वम् ।। क्षमाभुज पुं. (क्षमा भुङ्क्ते क्षमा+भुज+क्विप) २.०४. | क्षयरोगिन् त्रि. (क्षयरोगोऽस्त्यस्य इनि) क्षय रोगवाण.. -क्षमाभुजः ।
क्षयिन् त्रि. (क्षयो राजयक्ष्माऽस्त्यस्य इनि) क्षय रोगवाj. क्षमावत् त्रि. (क्षमा+मतुप्) क्षमावाणु, क्षमा ७२ना. -
| -न चाभूत् ताविव क्षयी-रघु० १७।७१. (पुं.) यंद्र, एकः क्षमावतां दोषो द्वितीयो नोपपद्यते । यदेनं क्षमया
___पू२. युक्तमशक्तं मन्यते जनः ।। - गारुडे ११४ अ०।
क्षयिष्णु त्रि. (क्षि. वा. इष्णुच्) क्षय पामवाना क्षमितृ त्रि. (क्षम्+तृच्) मना२, साउन ४२८२, क्षमा
સ્વભાવવાળું. ४२नार, सहनशील.
क्षय्य त्रि. (क्षेतुं शक्यः क्षि+शक्यार्थे यत्) नाशामवाने क्षमिन् त्रि. (क्षम्+घिनुण) 6५२नो. अर्थ.. -'कामं क्षाम्यतु
शस्य, न थई । तj- क्षय्य-जय्यौ शक्यार्थे यः क्षमी' -शिशु०; - क्षमिणामाशु भगवांस्तुष्यते
पा० नि०, -क्षेतुं जेतुं योग्यं क्षेयं पापं, जेयं मनः हरिरीश्वरः-भाग० ९।१५।४० ।।
-सिद्धा० को०; -अपवर्गे तु वैश्यस्य श्राद्धकर्मणि
भारत । अक्षय्यमभिधातव्यम्-महा० ।। क्षय पुं. (क्षि क्षये अच्) प्रलय, ना, घसा, घसा ते. -क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ।
क्षर् (भ्वा. पर. अक. सेट-क्षरति) सावं, यासj, नुसान, नि- धनक्षये वर्धति जाठराग्निः-२।१७८ ।
ॐ२, 2५g -स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः-कि. प्रय, घर, क्षय रोग, सा6 वर्षमा त नभनु मे
७८, १२, पाउ, भू. सम् साथे क्षर-संक्षरति
वडे. છેલ્લું વર્ષ, તે નામનું વૈદિક સ્તોત્રસંઘ, દેવસંઘ.
| क्षर (न.) (क्षरति स्यन्दते मुञ्चति वा क्षर्+जला, क्षयकास पुं. (क्षयात् कासः) क्षयनी 6U२स..
अच्) ४८, ५४0, मान- क्षरन्त्वविद्या ह्यमृतं तु क्षयकुठार पुं. (क्षये कुठार इव) . तर्नु, २सायन.
विद्या- सत्यसावित्र्योपनिषदि १८।१०. अर्थ, २९કે જે ક્ષય રોગને નાશ કરનારું છે.
(पुं.) मेघ, शरीर, विष्णु ५२मेश्वर- क्षरः सर्वाणि क्षयगामिन् त्रि. (क्षयं गच्छति क्षय+गम्+णिन्) क्षय |
भूतानि कूटस्थऽक्षर उच्यते-भग० १५।१६. (त्रि.) પામનાર, નાશ પામનાર.
यण, नाशवंत. -द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव क्षयङ्कर त्रि. (क्षयं करोति कृ+ख) क्षय5125, 15२3.
च-भग० १५ १७ । क्षयज त्रि. (क्षयाज्जायते) क्षयथी. उत्पन थनार. (पुं.)
क्षरक त्रि. (क्षर्+ण्वुल्) २२, ८५.3नार, सवना२. ક્ષયથી ઉત્પન્ન થનારી ઉધરસ.
क्षरज त्रि. (क्षरे जायते जन्+ड) मेघथा. लत्पन थये. क्षयतरु पुं. (क्षयस्य क्षयहेतुस्तरुः) . तनु वृक्ष,
क्षरण न. (क्षर+भावे ल्युट) ५२j, B२j, खवा, यंत्र स्था. वृक्ष -स्थाली वृक्षः क्षयतरुः क्षीरी च स्याद्
द्वारा क्षार, मध वगैरे जेय, भोयन-छोउ . वनस्पतिः-भावप्र० । वलियो पी५ो.
लौल्यमेत्य गहिणीपरिग्रहात. नर्तकीष्वसलभास तद क्षयथु पुं. (क्षि+अथुव्) 64२सनो रोगस.
वपुः । वर्तते स्म स कथञ्चिदालिखनालीक्षरणक्षयनाशन त्रि. (क्षयरोगं नाशयति नश्+णिच्+ल्युट)
सन्नवर्तिका-रघु० १९।१९. (त्रि. क्षर्न कर्तरि ल्यु) ક્ષયનો નાશ કરનાર,
ઝરવાના સ્વભાવવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org