________________
क्षत्रियता-क्षमा]
शब्दरत्नमहोदधिः।
६९५
क्षत्रियता स्त्री. (क्षत्रियस्य भावः तल्-त्व) क्षत्रिय क्षपा स्त्री. (क्षपयति चेष्टां क्षप्+अच्) रात्रि-क्षपातमक्षत्रियत्वम् ।
स्काण्डमलीमसं नभः-शिशु० ११३८, - आश्वासयन्तो क्षत्रियहण पं. (क्षत्रियं हन्ति अच+णत्वम) ५२।२।म. | विप्राग्र्याः क्षपां सवां व्यनोदयन । -महा० ३।९।४३, क्षत्रिया स्री. (क्षत्रिय+टाप्) क्षत्रिय तिना स्त्री -शरः હળદર વનસ્પતિ.
क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । -मनु० ३।४४, क्षपाकर पुं. (क्षपां करोति कृ+ट) यंद्र, ७५२. -निद्रा च सर्वभूतानां मोहनी क्षत्रिया तथा । - (पुं. क्षपां करोति कृ क्विप्) -क्षपाकृत् ।। हरिवंशे ५८।२३
क्षपाचर पुं. (क्षपायां चरति चर्+ट) राक्षस. (त्रि.) क्षत्रियाणी स्त्री. (क्षत्रिय+आनक+डीप) क्षत्रिय पत्नी रात्रिभावियरना२.६२१२- निर्याणे स मतिं कृत्वा
क्षत्रियना बहु. (स्त्री. क्षत्रिय+ङीप्) क्षत्रियी ।। ___ निधायासिं क्षपाचरः-महा० ३।२८८।३३ । क्षत्रियासन न. (क्षत्रियस्य आसनम्) क्षत्रिये ७२वा. क्षपाचरी स्त्री. (क्षपाचर्+ङीप) २राक्षस.. યોગ્ય એક પ્રકારનું આસન.
क्षपाट पुं. (क्षपायामटति अट+पचा. अच्) राक्षसक्षद् (सौत्रधातु आ० सेट् सक०-क्षदते) जा, मक्ष ___ततः क्षपाटः पृथुपिङ्गलाक्षैः खं प्रावृषेण्यैरिव चानशे २p, mj, पासा..
खम् । -भट्टि० २१३०. (त्रि.) रात्रि वियरना२. क्षदत् त्रि. (क्षद्+शत) तुं, भक्ष९५ ४२, हणतुं. क्षपाटी स्त्री. (क्षपाट+ङीष्) राक्षसी. क्षदन् न. (क्षद् + ल्युट्) मा ते, मक्ष २ . क्षपानाथ पुं. (क्षपायाः नाथः) यंद्र - क्षिप्रं क्षपानाथ क्षद्मन न. (क्षद्-भक्षणे+मसिन्) ५., सन..
इवाधिरूढः' -शिशु० । · क्षपापतिः, अपूर. क्षन्तृ त्रि. (क्षम्+तृच्) क्षमावाणु, क्षमाशील -ये क्षन्तारो क्षपान्त पुं. (क्षपायाः अन्तो यस्मात्) सवारनी ५७२,
नाभिजल्पन्ति चान्यान् सत्रीभूताः सततं पुण्यशीलाः । त्रिन अंत, प्रात:tu. -महा० १३।१०२।३१
क्षपाह पुं. न. (क्षपा च अहश्च) रात्रि-हिवस. क्षन्तव्य त्रि. (क्षम्+तव्यच्) भाई ४२वा योग्य, क्षमा | क्षपित त्रि. (क्षप्+क्त) सडन ४३८, (२ ४३८, आवेदु. કરવા યોગ્ય.
क्षम् (भ्वा. आत्म. सक. वेट्-क्षमते) सj, -अतो क्षप् (चुरा. उभय. सक. सेट-क्षपयति, क्षपयते) सडन. नृपाश्च क्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य
२, ३७j, दू२ ४२, मा. (चुरा. इदित् उभय रघु० ७।३४ । (दिवा पर. स. सेट-क्षाम्यति) क्षमा सक. सेट-क्षम्पयति, क्षम्पयते) क्षप् धातुनो अर्थ | ७२वी, भाई ४२j.
मो. (स्त्री. चु. क्षप्+क्विप् क्षप्) रात्रि. २d. क्षम न. (क्षम्+अच्) युद्ध, साई. (त्रि.) क्षमावाणु, क्षप पुं. (क्षप कर्मणि अच्) ५..
सडन. ४२ना२ -अथ तु वेत्सि शुचिव्रतमात्मनः, क्षपण पुं. (क्षप्+ल्युट क्षपयति विषयरागम्) नौद्ध पतिगृहे तव दास्यमपि क्षमम्-शाकुं० ५. अङ्के ।
संन्यासी, साधु- भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं सभी ना२, शत, समर्थ- इदं किलाव्याजमनोहरं त्र्यहम्-मनु० ४।२२२. (त्रि. क्षप्-कर्तरि ल्यु) ९२ वपुस्तपःक्षमं साधयितुं य इच्छति-शाकुं० १. अङ्के, 5२२, ३२. (न. क्षप्+भावे ल्युट) ३७, दूर -आशिषं प्रयुयुजे न वाहिनीं, सा हि रक्षणविधौ 5२, 64वस. ४२वी. (पुं. क्षपण+स्वार्थे क) क्षपणकः तयोः क्षमा-रघु० ११।६, रित।२७. - ६६५२ २२४५, मौद्ध, संन्यासी- सोऽपश्यदथ पथि क्षमता स्त्री. (क्षमस्य भावः तल्-त्व) 14.5रत, यता, नग्नं क्षपण. कमागच्छन्तम् -महा. १।३।१२४. -श्रुतिर्द्वितीया क्षमता च लिङ्ग वाक्यं पदान्येव तु धन्वन्तरि-क्षपणकामरसिंह-शकु वेताल-भट्ट-घटकर्पर- संहतानि-भट्टवार्तिकम् । समर्थ, सहनशा५j.
कालिदासाः- विक्रमादित्यसभास्थनवरत्नानामेकः । अर्थ प्राशन ने भाटेनु सामथ्य, योग्यता -क्षमत्वम्। क्षपणी स्त्री. (क्षपण+ङीप्) ३५, भा७८ ५६७वानी क्षमा स्त्री. (क्षम्+अ+टाप्) सहनशीलता, क्षमा___tu, डीन डसे..
भाश, पृथ्वी -विभूषणान्युन्मुमुचुः क्षमायां पेतुर्बभञ्जक्षपण्यु पुं. (क्षप्+अन्यु) अ५२राध.
र्वलयानि चैवभट्टि० ३।२२ । ते नामनो में छह, क्षपयत् त्रि. (क्षप्+शत) ३.तु, सहन४२, ६२ ४२तुं, રાત્રિ, દુગઈ દેવીની એક શક્તિ, રાધિકાની એક ममतुं.
डेन५४, २र्नु वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org