________________
५
३१० संस्कृत व्याकरण-शास्त्र का इतिहास
१३. इकां यभिर्व्यवधानमेकेषामिति संग्रहः ।' १४. जाज्वलीति संग्रहे। १५. यस्त्वन्यस्य प्रयोगेण यत्नादिव नियुज्यते ।
तमप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥ १६. शब्दे तां जाति शब्दमेवार्थजातौ जाति: शुक्लादौ द्रव्यशब्दगुणं कृत्तत्संयोगं योगि चाभिन्नरूपं वाच्यं वाच्येषु [शुक्ल ] त्वादयो बोधयन्ति ।
१७. कि कार्यः शब्दोऽथ नित्य इति ।' १८. असति प्रत्यक्षाभिमाने ।'
१६. काश्यपस्तु प्रात्त्वपक्षे दिदासते इत्येके इत्युक्त्वा संग्रह इत्त्वव्यतिरिक्तस्य घुकार्यस्योक्तत्वाद् इस्भाव उपदित्सत इत्याह ।
२०. ज्ञानं द्विविधं सम्यगसम्यक् च ।'
१. जैनेन्द्र व्या० महानन्दिटीका १२।१, पृष्ठ २३ । तुलना करो-इकां यभिर्व्यवधानं व्याडिगालवयोरिति वक्तव्यम् । भाषावृत्ति ६॥१७॥ १५ २. श्रीकविकण्ठाहारकृत चकरीतरहस्य । इण्डिया आफिस का हस्तलेख, सूचीपत्र भाग २, पृष्ठ २०८ ।
३. गौणार्थस्य स्वरूपमप्याह-वाक्य० कां० २, श्लोक २६८ की उत्त्थानिका पुण्यराज की । तुलना करो-- उद्धरण संख्या ११ (कारिका २३७) की उत्थानिका के साथ । ४. कृत्तत्संयोगं योगिनाभिन्नरूपम्' पाठा०, पृष्ठ ७७ ।
५. शृङ्गारप्रकाश, पृष्ठ ४६ । इस उद्धरण की उत्त्यानिका इस प्रकार है-'यदाह यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः स तस्य भावः, तदाभिघाने त्वतलौं । तस्योपसंग्रहात् संग्रहकारः पठति-शब्दे तां....।'
६. भर्तृ ० महाभाष्यदीपिका, हमारा हस्तलेख पृष्ठ ३०, पूना सं० पृष्ठ २३ । इस की उत्थानिका—एवं संग्रह एतत प्रस्तुतम्-किं नित्यः... ..।' २५ ७. स्याद्वादरत्नाकर, पृष्ठ १०७६ । इस की उत्थानिका-एवं च यदाह
व्याडि:--असति......। यहां इतना ही उद्धरण दिया है। आगे इस की व्याख्या की है।
८. घातुवृत्ति, पृष्ठ २८७, काशी सं० । यहां ग्रन्थकार ने संग्रह का अभिप्राय स्वशब्दों में लिखा है । ६. भाष्यव्याख्याप्रपञ्च, वारेन्द्र रिसर्च सोसाइटी बंगाल से प्रकाशित
१