Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ०१. अर्धम० १ ० ५ ॥ पूर्वाचिकः ॥ २ ३ १र २४ १२ ३३३ 1 २ गायत्रं नव्यांसम् । अग्ने देवेषु प्र वोचः ॥ ८ 9 2 3 Acharya Shri Kailashsagarsuri Gyanmandir १ २ ’ 3 3 २ उ १ २ 3 २ 3 2 3 ठग्ने अङ्गिरः । सपावक श्रुधी हवम् || ६ || परि वाजपतिः कविरग्निर्हव्या 3 १र carolyaafia fन 9 २३१ २ 393 २ ३ २ 39 २ 392 न्यक्रमीत् । दानि दाशुषे ॥ १० ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ ११ ॥ कविमग्निमुपस्तुहि सत्यधर्माणमध्वरे । देवममी ३१२ उ १२ 1 2 3 239 23 9 2 39.2 २उ 39 २ वचातनम् || १२ || शन्नोदेवीरभिष्टये शन्नो भवन्तु पीतये | शंयोरभिस्रवन्तुनः 9 २ ३१र 3 9 २ १२ ॥१३॥ कस्य नूनं परीणासि धियोजिन्वसि सत्पते । गोषाता यस्य ते गिरः || १४ || ॥ ४ ॥ ऋषिः — १, ३ शंयुः | २ भर्गः । ४ वसिष्ठः । ५ भारद्वाजः | ६ प्रस्कण्वः । ७ तृणपाणिः । ८ विरूपः । ६ शुनः शेषः । १० सोभरिः ॥ अग्निर्देवता || बृहती छन्दः ॥ मध्यमः स्वरः ॥ 392 3 R 3 9 3 १ २ $ २ २ ३७१ २ ३२ 3 9 ३ ३ २ 3 २ २ 3 १ २ ३ २ 3 ? 39 2 3 9 २३१ २ 3.१ २ ॥ ४ ॥ यज्ञा यज्ञा वो अग्नये गिरा गिरा व दक्षसे । प्र प्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् || १ || पाहि नो अग्न एकया पा३ - तया | पाहि गीर्भिस्तिभिरूजम्पते पाहि चतसृभिर्वसो || २ || बृहद्भिरग्ने अचिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानोयविष्ठ रेवत्पावक दीदिहि ।। ३ ।। त्वे अग्ने स्वाहुतः प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनाना 3 9 २ २ 3 392 3 2 3 39 १ २ ३ र २२ ३ १ २ 3 9 2 3 २ मूर्वं दयन्त गोनाम् ॥ ४ ॥ अग्ने जतिर्विश्पतिस्तपानादेव रक्षसः । अपोषिवान् १२. For Private And Personal २ 3 92 गृहपते महाँसि दिवस्पायुर्दुरोणयः ॥ ५ ॥ अग्ने विवस्वदुपसचिव राधो 3 3 २ ३ २ 9 २ २ ३१२ ३ २ ૨ ૩૨ ૨ अमर्त्य । दाशुषे जातवेदोवहा त्वमद्या देवउषर्बुधः ।। ६ ।। त्वं नचित्र 1 3 २उ 3 9 २ 3 2 ३ १२ २र १२ ३ २ २ ३ १२ ३ २५ वसोराधांसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदागाधन्तु चे तुनः ॥ ७ ॥ त्वमित्या स्यग्ने त्रातऋतः कविः । त्वां विप्रासः समिधानं दी 39 2 3 ०२ 3 १३ २ 3 9 9 39 2 ३.१२ 39 २ fear विवासन्ति वेधसः ॥ ८ ॥ श्र नो अग्ने वयोवृधं रयिपावकशंस्यम् । १२ उ 9 २ ३ २३. १ २ ३ ३.१२३२३१ रास्वा चन नुपमाते पुरुस्पृहं सुनीती सुयशस्तरम् ॥ ६ ॥ योविश्वादयतेवसुहो २ उर २२ ३ १२ २र 39 २ ३ १२ २२ ३ ३ १.२ ता मन्द्रोजनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्रस्तोमायन्त्वग्नये ।। १० ।। ।। ५ ।। ऋषिः- -१ वामदेवः | २ भर्गः । ३, ७ सौभरिः । ४ मनुः ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 124