________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०१. अर्धम० १ ० ५ ॥
पूर्वाचिकः ॥
२ ३ १र २४
१२ ३३३ 1
२
गायत्रं नव्यांसम् । अग्ने देवेषु प्र वोचः ॥ ८
9
2
3
Acharya Shri Kailashsagarsuri Gyanmandir
१ २
’ 3 3
२ उ १ २
3 २ 3 2 3
ठग्ने अङ्गिरः । सपावक श्रुधी हवम् || ६ || परि वाजपतिः कविरग्निर्हव्या
3 १र
carolyaafia fन
9
२३१ २
393
२ ३ २
39 २
392
न्यक्रमीत् । दानि दाशुषे ॥ १० ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ ११ ॥ कविमग्निमुपस्तुहि सत्यधर्माणमध्वरे । देवममी
३१२
उ १२
1 2 3 239 23 9 2
39.2
२उ
39 २
वचातनम् || १२ || शन्नोदेवीरभिष्टये शन्नो भवन्तु पीतये | शंयोरभिस्रवन्तुनः
9 २ ३१र
3
9 २ १२
॥१३॥ कस्य नूनं परीणासि धियोजिन्वसि सत्पते । गोषाता यस्य ते गिरः || १४ ||
॥ ४ ॥ ऋषिः — १, ३ शंयुः | २ भर्गः । ४ वसिष्ठः । ५ भारद्वाजः | ६ प्रस्कण्वः । ७ तृणपाणिः । ८ विरूपः । ६ शुनः शेषः । १० सोभरिः ॥ अग्निर्देवता || बृहती छन्दः ॥ मध्यमः स्वरः ॥
392
3 R 3 9
3 १ २
$ २ २ ३७१ २
३२
3 9
३ ३ २
3 २
२ 3
१ २
३ २ 3 ? 39 2
3 9 २३१ २
3.१ २
॥ ४ ॥ यज्ञा यज्ञा वो अग्नये गिरा गिरा व दक्षसे । प्र प्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् || १ || पाहि नो अग्न एकया पा३ - तया | पाहि गीर्भिस्तिभिरूजम्पते पाहि चतसृभिर्वसो || २ || बृहद्भिरग्ने अचिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानोयविष्ठ रेवत्पावक दीदिहि ।। ३ ।। त्वे अग्ने स्वाहुतः प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनाना
3 9 २
२
3
392
3 2 3
39
१ २
३ र २२ ३ १ २
3 9 2
3
२
मूर्वं दयन्त गोनाम् ॥ ४ ॥ अग्ने जतिर्विश्पतिस्तपानादेव रक्षसः । अपोषिवान्
१२.
For Private And Personal
२
3 92
गृहपते महाँसि दिवस्पायुर्दुरोणयः ॥ ५ ॥ अग्ने विवस्वदुपसचिव राधो
3
3 २ ३ २
9 २
२ ३१२
३ २
૨ ૩૨ ૨ अमर्त्य । दाशुषे जातवेदोवहा त्वमद्या देवउषर्बुधः ।। ६ ।। त्वं नचित्र
1
3 २उ
3 9 २
3 2 ३ १२ २र
१२
३ २ २ ३ १२ ३ २५
वसोराधांसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदागाधन्तु चे तुनः ॥ ७ ॥ त्वमित्या स्यग्ने त्रातऋतः कविः । त्वां विप्रासः समिधानं दी
39 2
3
०२ 3
१३
२
3
9
9
39 2 ३.१२
39 २
fear विवासन्ति वेधसः ॥ ८ ॥ श्र नो अग्ने वयोवृधं रयिपावकशंस्यम् ।
१२
उ
9
२
३ २३. १ २ ३
३.१२३२३१
रास्वा चन नुपमाते पुरुस्पृहं सुनीती सुयशस्तरम् ॥ ६ ॥ योविश्वादयतेवसुहो
२ उर
२२
३ १२ २र 39 २ ३ १२ २२ ३ ३ १.२
ता मन्द्रोजनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्रस्तोमायन्त्वग्नये ।। १० ।।
।। ५ ।। ऋषिः- -१ वामदेवः | २ भर्गः । ३, ७ सौभरिः । ४ मनुः ।