________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र०१. अर्धप्र०१. द० ३ ।। ॥२॥ ऋषिः--? आयुक्ष्वाहिः । २ वामदेवः । ३, ८, ह प्रयोगः । ४ मधुच्छन्दः । ५,७ शुनःशेषः । ६ मेधातिथिः । १० वत्सः ।। अग्निर्देवता ।। गायत्री छन्दः॥ षड्जः स्वरः ।।
१२
१२१२३१३ .
२३
3 २३१२
3१२३१र २
तः । वायारन
उप त्व
॥
३ ॥ उप
॥ २ ॥ नमस्ते अग्नोजसे गृणन्ति देव कृष्टयः । अमरमित्रमईय ॥ १॥ दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् । यजिष्टमञ्जसे गिरा ॥२॥ उप त्वाजामयोगिरोदेदिशतीहविष्कृतः । वायोरनीक अस्थिरन् ॥ ३ ॥ उप त्वाग्ने दिवे दिवे दोपावस्तड़िया वयम् । नमोभरन्तएमसि ॥ ४ ॥ जराबोध तदिविडि विशे विशे यज्ञियाय । स्तोमं रुद्राय दृशीकम् ॥ ५ ॥ प्रति त्यंचार मध्वरं गोपीथाय प्रहयसे । मरुद्भिरग्न आ गहि ॥६ वन्दध्या अग्निनमोभिः । सम्प्राजन्तमध्वराणाम् ॥ ७॥ और्वभृगुवच्छर्चिममवानवदाहुवे । अग्नि समुद्रवाससम् ॥ ८ ॥ अग्निमिन्धानोमनसा धियं सचेतमत्यः । अग्निमिन्धे विवस्वभिः ॥ ६ ॥ आदित्मनस्य रेतसोज्योतिः पश्यन्ति वासरम् । परोयदिध्यते दिवि ॥ १०॥
३१ २ १२३ १२ .
३१ २
३
१
२
२
३ २
३ १२
। अश्वं न त्वा वारवन्तं
॥
७
सम्म्राजन्तमध्वराग 3१ २ ३ २२
3.१ २ ३ १२र३
॥३॥ ऋषिः-१ प्रयोगः । २, ५, ६ भरद्वाजः । ३, १० वामदेवः । ४, ६ वसिष्ठः । ७ विरूपः । ८ शुनःशेपः। ६ गोपवनः । १० कामदेवः । ११ करवः । १२ मेधातिथिः । १३ सिन्धुद्वीप अम्बरीष तृतप्राप्तः । १४ उशना॥ अग्निर्देवता ॥ गायत्री छन्दः ॥ पड्जः स्वरः ॥
२37 २ ३१ २
३२
॥ ३ ॥ अग्नि वोवृधन्तमध्वराणां पुरूतमम् । अच्छा नप्ते सहस्वते
१२ ३२ ३२ ३ २३१२३र२र३३२३२३१२
॥२॥ अग्ने मृड महां अस्यय आ देव युञ्जनम् । इयेथ बर्हिरासदम् ॥ ३ ॥
॥ १ ॥ अग्निस्तिग्मेन शोचिषा यं सद्विश्वन्यऽत्रिणम् । अग्निनो वंसते रयिम् अग्नेरनाणो अंहसः प्रति स्म देव रीपतः । तपिष्टैरजरोदह ॥ ४ ॥ अग्ने युङ्
वा हि ये तवाश्वासोदेव साधनः । अरं वहन्त्याशवः ॥ ५ ॥ नि त्वा नक्ष्य विश्पते युमन्तं धीमहे वयम् । सुवीरमग्नाहुत ॥ ६॥ अग्निा दिवः ककु
२ १२
37
3२ 3 3
3१ २ ३१
त्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥७॥ इम मृ षु त्वमस्माकं सनि
For Private And Personal