________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। ओम् ॥
सामवेदसंहितायाः
पूर्वार्चिके
प्रथम प्रपाटकस्य प्रथमोईः
॥१॥ ऋषिः-१, २, ४, ७, भरद्वाजः। ३ मेधातिथिः । ५ उशनः । ६ सुदीति पुरुमीढौ । ८ वत्सः । १० वामदेवः ।। अग्निर्देवता । छन्दः-१, ३-१० गायत्री। २ वर्धमाना गायत्री ॥ षड्नः स्वरः ॥
॥ १ ॥ अग्ना याहि वीतये गृणांनोहव्यदातये । नि होता सत्सि बहिपि ॥ १ ॥ त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुप जने ॥२॥ अग्निंदूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।। ३ ।। अग्नित्राणि जनविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥ ४ ॥ श्रेष्ठ वो अतिथि स्तुपे मित्रमिव प्रियम् । अग्ने रथं न वेद्यम् ॥ ५ ॥ त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषोमर्त्यस्य ॥ ६ ॥ ऐह्यु पु वाणि तेऽग्न इत्थेतरा गिरः । एभिवास इन्दुभिः ॥ ७ ॥ श्रा ते वत्सोमनोयमत्परमाचिसधस्थात् । अग्ने त्वाङ् कामये गिरा ॥ ८ ॥ त्वामग्ने पुष्करादध्यथवा निरमन्थत । मृो विश्वस्य वाघतः॥ ६ ॥ अग्ने विवस्वदाभरास्मभ्यमूतये महे । देवा हासि नो दशे ॥ १० ॥
१२३ १ २ ३१ २र३
।।
अग्न
5. का
For Private And Personal