Book Title: Samved Samhita Author(s): Ajmer Vaidik Yantra Publisher: Ajmer Vaidik Yantra View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता ॥ प्र०१. अर्धप्र०१. द० ३ ।। ॥२॥ ऋषिः--? आयुक्ष्वाहिः । २ वामदेवः । ३, ८, ह प्रयोगः । ४ मधुच्छन्दः । ५,७ शुनःशेषः । ६ मेधातिथिः । १० वत्सः ।। अग्निर्देवता ।। गायत्री छन्दः॥ षड्जः स्वरः ।। १२ १२१२३१३ . २३ 3 २३१२ 3१२३१र २ तः । वायारन उप त्व ॥ ३ ॥ उप ॥ २ ॥ नमस्ते अग्नोजसे गृणन्ति देव कृष्टयः । अमरमित्रमईय ॥ १॥ दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् । यजिष्टमञ्जसे गिरा ॥२॥ उप त्वाजामयोगिरोदेदिशतीहविष्कृतः । वायोरनीक अस्थिरन् ॥ ३ ॥ उप त्वाग्ने दिवे दिवे दोपावस्तड़िया वयम् । नमोभरन्तएमसि ॥ ४ ॥ जराबोध तदिविडि विशे विशे यज्ञियाय । स्तोमं रुद्राय दृशीकम् ॥ ५ ॥ प्रति त्यंचार मध्वरं गोपीथाय प्रहयसे । मरुद्भिरग्न आ गहि ॥६ वन्दध्या अग्निनमोभिः । सम्प्राजन्तमध्वराणाम् ॥ ७॥ और्वभृगुवच्छर्चिममवानवदाहुवे । अग्नि समुद्रवाससम् ॥ ८ ॥ अग्निमिन्धानोमनसा धियं सचेतमत्यः । अग्निमिन्धे विवस्वभिः ॥ ६ ॥ आदित्मनस्य रेतसोज्योतिः पश्यन्ति वासरम् । परोयदिध्यते दिवि ॥ १०॥ ३१ २ १२३ १२ . ३१ २ ३ १ २ २ ३ २ ३ १२ । अश्वं न त्वा वारवन्तं ॥ ७ सम्म्राजन्तमध्वराग 3१ २ ३ २२ 3.१ २ ३ १२र३ ॥३॥ ऋषिः-१ प्रयोगः । २, ५, ६ भरद्वाजः । ३, १० वामदेवः । ४, ६ वसिष्ठः । ७ विरूपः । ८ शुनःशेपः। ६ गोपवनः । १० कामदेवः । ११ करवः । १२ मेधातिथिः । १३ सिन्धुद्वीप अम्बरीष तृतप्राप्तः । १४ उशना॥ अग्निर्देवता ॥ गायत्री छन्दः ॥ पड्जः स्वरः ॥ २37 २ ३१ २ ३२ ॥ ३ ॥ अग्नि वोवृधन्तमध्वराणां पुरूतमम् । अच्छा नप्ते सहस्वते १२ ३२ ३२ ३ २३१२३र२र३३२३२३१२ ॥२॥ अग्ने मृड महां अस्यय आ देव युञ्जनम् । इयेथ बर्हिरासदम् ॥ ३ ॥ ॥ १ ॥ अग्निस्तिग्मेन शोचिषा यं सद्विश्वन्यऽत्रिणम् । अग्निनो वंसते रयिम् अग्नेरनाणो अंहसः प्रति स्म देव रीपतः । तपिष्टैरजरोदह ॥ ४ ॥ अग्ने युङ् वा हि ये तवाश्वासोदेव साधनः । अरं वहन्त्याशवः ॥ ५ ॥ नि त्वा नक्ष्य विश्पते युमन्तं धीमहे वयम् । सुवीरमग्नाहुत ॥ ६॥ अग्निा दिवः ककु २ १२ 37 3२ 3 3 3१ २ ३१ त्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥७॥ इम मृ षु त्वमस्माकं सनि For Private And PersonalPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 124