Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 270
________________ महाकविश्रीरामचन्द्रविरचितं विमुखान् महासुभटोत्साहदर्शनेऽपि अरोमाञ्चकञ्चकान् मातृ-पितृ-भ्रातृ-सुतविपत्तावप्यनार्द्रमानसान्, निर्व्याज सेवकेऽप्यस्वीकृतवात्सल्यान् पाषाणसुहृदो दुर्मेधसः । ( आकाशे ) २ किं बूथ ? भोः ! किमेताभिर्भणितिभिः ? अकुटिलमेव प्रकाशय विवक्षितमर्थम् । एष तहि श्रवणपरुषमप्यकुटिलमेव विज्ञापयामि - नीरसानां पुरो नाटयं दुर्जनानां पदातिताम् । ग्राम्याणां वाग्मितां कुर्वन् हास्यो ब्रह्माऽपि जायते ॥ ४ ॥ ( प्रविश्य सरोषः ) नटः - भाव ! सर्वतः प्रसिद्धवैदग्ध्यान् अशेषर सिकावतंसान् सभ्यमिश्रान् अलीकवाचालतया प्रकोपयसे । विमुञ्च बहुभाषिताम् । पर्यालोचय किमपि प्रबन्धमभिनयाय | सूत्रधारः - ( सभयम् ) मार्ष ! मा कोपी, अविज्ञातसभ्यप्रगल्भोऽहं भूयोभूयः प्रलपितवान् । विनाऽभिप्रायदौरात्म्यं नापराधोऽपि गर्हितः । आचार्यो वाणि-पाणिभ्यां ताडयन्नपि पूज्यते ॥५॥ प्रबन्धविशेषं पुनः प्रथममेव पर्यालोच्य सभ्यानुपस्थितोऽस्मि । कः पुनरसौ ? | नटः Jain Education International 1 सूत्रधारः विद्यात्रयीस निसर्गनदीष्णचेतसो निःशेषचक्रवर्त्तिचक्रचूडारत्नांशु पुञ्ज पिञ्जरितपादपीठस्य सप्तार्णवीकूलसङ्क्रान्तकान्तयशसः श्रीमदाचार्यचन्द्र [ ] शिष्येण प्रबन्धशतकारिणा रामचन्द्रेण विरचितं मल्लिका मकरन्दाभिधानं नाटकं नाटयितव्यम् । नट: - ( सावज्ञम् ) भाव ! प्रशमरसिकवैदुष्येण धर्मदेशनाविधानैकप्रगल्भवाचो वाचंयमाः शृङ्गार- हास्य-वीरप्रमुखरसमयानामनहीः खलु नाट्यप्रबन्धानाम् । सूत्रधारः - मार्ष ! साम्प्रतं ग्रामीणचातुरीवन्ध्यमभिदधासि । शमस्तत्त्वं मुनीन्द्राणां जानते तु जगन्त्यपि । जन्मैव दिवि देवानां विहारो भुवनेष्वपि ॥ ६ ॥ नट:- ( सरोषम् ) — परोपनीतशब्दार्थाः : स्वनाम्ना कृतकीर्त्तयः । निबन्धारोऽधुना तेन विश्रम्भस्तेषु कः सताम् ? ॥७॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358