Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 315
________________ मल्लिकामकरन्दनाटकम् । यद्यतः परं क्षुत्पिपासाक्लान्ताया भर्तृदारिकायाः किमप्यमङ्गलं जायते तदानीं महान् जनापवादः। चन्द्रलेखा - ( साक्षेपम् ) भूयांसोऽपवादाः सन्ति । अयमपि तेषामेकदेशे निषीदतु । तामरसः - ( स्वगतम् ) परित्यक्तसतीव्रतायाः कर्मशचेतसोऽस्याः काऽपवादाभिशङ्का ?। तामसौ जनुषाऽन्धस्य यदिन्दु-तपनावपि । - भग्नब्रह्मव्रतस्यैवं कृत्या-ऽकृत्यातिगं जगत् ॥९॥ चन्द्रलेखा-स्त्रैरवृत्तितया तावदहं ज्ञातिलोकेन बहिष्कृता, तदतः परमपवादः कमपरमपायमुपनेष्यते ?। ... तामरसः - ( स्वगतम् ) सत्यं महादेवी, अभिशङ्कते जनोऽयं जनापवादादपायसञ्जनकात् । अपरं जनापवादं तु मन्यते व्योमपुष्पमिव ॥१०॥ (प्रकाशम् ) देवि ! दुहितरि न चित्तकठोरभाव [उचितः] । चन्द्रलेखा - वत्से ! किं मां मातरमात्मीयामवजानासि ?। प्रतिपद्यस्व माम् । प्रवर्तस्व स्वकर्तव्ये, येन तदुचितां सामग्री करोमि । ___मल्लिका - ( सरोषम् ) 'पडिवना तुम मए वेरिणी । पयट्टाऽहं कायव्वे मरणे ! करेहि मरणसमुचिदं सामग्गि । ...चन्द्रलेखा - ( साक्षेपम् ) आः पापे ! निनिमित्तवैरिणि ! निरनुरोधे ! कृतघ्ने ! त्वामहं गर्भे दधाना पितृ-श्वसुरकुलाभ्यां निर्वासिता सती निर्मानुषप्रचारे वनेचरवृत्या रत्नसानौ क्लेशमनुभवामि । तदिदानी एवं मां वक्रोक्तिभिरुत्तेजयसि ?। . मल्लिका - 'अंब ! नाहं किलेसकारणं, किंतु अणायारो कारणं । चन्द्रलेखा - ( तामरसं प्रति ) पश्यन्नसि दुहितुर्मम मर्मोदघट्टनाम । मागधिका - ( सरोषं मल्लिका प्रति ) भट्टिदारिए ! पडिहदा सि तुमं । जुत्तं ते जणणीपवायपसंसणं ? । १ प्रतिपन्ना त्वं मया वैरिणी । प्रवृत्ताऽहं कर्तव्ये मरणे । कुरु मरणसमुचितां सामग्रीम् । .२ अम्ब ! नाहं क्लेशकारणम्, किन्तु अनाचारः कारणम् । - ३ भर्तदारिके ! प्रतिहताऽसि त्वम् । युक्तं ते जननीप्रवादप्रशंसनम् १ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358