Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 313
________________ मल्लिकामकरन्दनाटकम् । ४५ अवि यजं किर उल्लसइ दढं अणुरायपरम्मुहेसु अणुराओ । तं चिय विसं विसं उण महणभवं तस्स पडिबिंबं ॥६॥ ता दाणि कहेसु – कहिं मल्लिया चिट्ठदि ? । देवलकः - एषा सौधोपवने तिष्ठति । मनोरमा -'गच्छ तुवं चित्तंगदसमीवे, अहं गंधमूसियं पणमिदुं गच्छामि । ( इति निष्क्रान्तौ ) ॥ विष्कम्भकः॥ (ततः प्रविशति यथानिर्दिष्टा मल्लिका मागधिका च ।) मल्लिका - ( सखेदम् ) मागहिए ! कित्तियमित्तं दिणं ? । मागधिका - 'पभायसमओ वट्टदि। मल्लिका- मागहिए ! जाणसि किं पि पउत्तिं अज्जउत्तस्स मयरंदरस ? । मागधिका - (स्वगतम् ) 'जइ वित्तंतं कहिस्सं ता दाणिं ज्जेव सा जीवियं चइस्सदि । भोदु । ( प्रकाशम् ) जाणामि – अस्थि सिद्धालए मणोरमाए तुह पिम्मकहाहिं आसासिज्जंतो। ___ मल्लिका - 'मागहिए ! तए दाणिं अमयच्छडाहिं अहिसित्ता, चंदणरसेहि अणुलित्ता, चंदकिरणेहिं णिवाविदा । पुणो वि भोयणं विणा वि कित्तियाई दियहाइं जीविस्सं। मागधिका - भट्टिदारिए ! करेसु भोयणं । चयसु निबंध । कीस पिसुणजणसंतावेहिं अत्ताणयं किलामेसि ? । १ गच्छ त्वं चित्राङ्गदसमीपे, अहं गन्धमूषिकां प्रणन्तुं गच्छामि । २ मागधिके ! कियन्मात्रं दिनम् ? । ३ प्रभातसमयो वर्तते । ४ मागधिके ! जानासि कामपि प्रवृत्ति आर्यपुत्रस्य मकरन्दुस्य ? । ५ यदि वृत्तान्तं कथयिष्यामि तद् इदानीमेव सा जीवितं त्यक्ष्यति । भवतु । जानामिअस्ति सिद्धालये मनोरमया तव प्रेमकथाभिः आश्वास्यमानः । मागधिके ! त्वया इदानीं अमृतच्छटाभिः अभिषिक्ता, चन्दनरसैः अनुलिप्ता, चन्द्रकिरनिर्वापिता । पुनरपि भोजनं विनाऽपि कियन्ति दिवसानि जीविष्यामि । भर्तदारिके ! कुरु भोजनम् । त्यज निर्बन्धम् । कस्मात् पिशुनजनसन्तापैः आत्मानं क्लमयसि ?। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358