Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 321
________________ मल्लिकामकरन्दनाटकम् । आपदां स्कन्धमायोज्य स्तब्धाः सर्वत्र मानिनः । . राजदण्डं हि पश्यन्तो धनं मुष्णन्ति दस्यवः ॥२६॥ चित्राङ्गदः - कोऽत्र भोः ! ? । उपनय कृपाणम् । (प्रविश्य पुरुषः कृपाणमुपनयति ।) मल्लिका - 'मागहिए ! उत्थावेहि मं । अज्जउत्तस्स मयरंदस्स पढम अप्पाणं वावाएमि । ( पुनः स्वयमुत्थाय परिकरबन्धमादाय ) अज्जउत्तस्स परलोगमग्गलग्गस्स एसा अहं पुरोवत्तिणी । मागधिका-कहेमि ए६ उवालिंग (?) गंधमसियाए । ( इति निष्क्रान्ता।) चित्राङ्गदः- ( कृपाणमुत्क्षिप्य ) अयमयमुपैषि जिवितान्तं तरुणकृपाणविलूनकण्ठपीठः । स्मर किमपि करालकालवक्त्रभृकुटिकुटीलुटितासुराशु दैवम् ॥२७॥ मकरन्दः - ( सरोमाञ्च सविनयं प्रणभ्य) मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यमहितोदयम् । स्मरामि क्लेशनाशाय वीतरागपदवयम् ॥२८॥ मल्लिका - ( चित्राङ्गदं प्रति ) महाभाय ! ममं वावाएसु अणत्थकारिणिं, पच्छा एदं । ( इति कन्धरां प्रगुणयति ) (प्रविश्य ) माकन्दः - कुमार ! भगवती गन्धमूषिका त्वामादिशति । चित्राङ्गदः - ( कृपाणं विमुच्य अञ्जलिमाधाय ) किमादिशति भगवती ? । माकन्दः - स्मरसि कामप्यात्मनः प्रतिज्ञाम् । चित्राङ्गदः ( क्षणं विमृश्य ) न कामपि स्मरामि । माकन्दः - 'व्यापाद्यः सर्वोऽपि वीतरागप्रतिमामुपदर्य व्यापादनीयः' इति स्मरसि प्रतिज्ञामात्मनः ? । चित्राङ्गदः - अहो ! मन्मथान्धस्य मे प्रमादः, यदहं ह्यस्तनदिनप्रतिज्ञामपि न स्मरामि । ( पुनः सविनयम् ) माकन्द ! ब्रूहि गन्धमूषिकां भगवतीम्-त्रातोऽहं १ मागधिके ! उत्थापय माम् । आर्यपुत्रस्य मकरन्दस्य प्रथमं आत्मानं व्यापादयामि । आर्यपुत्रस्य परलोकमार्गलग्नस्य एषा अहं पुरोवर्तिनी । २ कथयामि एतत् ...........गन्धमूषिकायै । . ३ महाभाग ! मां व्यापादय अनर्थकारिणीम्, पश्चादेतम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358