Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 282
________________ महाकविश्रीरामचन्द्रविरचितं श्रेष्ठी - अवश्यं प्रमाणम् , व्रजत यूयम् । (धूतकारा निष्क्रान्ताः।) श्रेष्ठी - किमभिधानो भवान् ?। मकरन्दः - मकरन्दाभिधानोऽस्मि । श्रेष्ठी - अवश्यमनुष्ठातव्यः प्रतिज्ञातोऽर्थः ? । मकरन्दः - का सन्देहः ?।। श्रेष्ठी -अस्ति मन्त्रजा शरीरजा वा काऽपि क्षुद्रोपद्रवद्राविणी शक्तिः । मकरन्दः - अस्य पर्यनुयोगस्य प्रयोजनसिद्धिरेव समाधानम् । श्रेष्ठी -( विमृश्य सकरुणम् ) महाभाग ! महापुरुषोचितां तामेतामाकृतिमनाकुलतां विनयसम्पत्तिं च विलोक्य तदेतस्मिन्नपायशतसङ्कीर्णे वच्छापरिहारनिवारणाकर्मणि न प्रभवामि भवन्तं व्यापारयितुम् । तदद्यापि विमृश प्रयोजनवैषम्यम् , विचिन्तय जीवितस्य सन्देहम् , विगणय धनस्य पांशुपायताम् । उत्तिष्ठ, प्रयाहि स्वं स्थानम् । अस्मदन्तिके व्यापारान्तरं किमप्यादधानः कालमतिवाहय । बन्धुसुन्दरी- 'पुसया ! वच्च तुमं, जीव चिरं, मह वच्छाए ज विहिणा लिहियं तं भविस्सदि। मकरन्दः - नाहं तादृशो यादृशं यूयं विचिन्तयत, तत् किमर्थमपायसम्पातसन्दर्शनेन सन्त्रासयत माम् ? । अपि च स्वीकृतापायसम्पातः सर्वा सिद्धिं विगाहते । युद्धे हि प्राणसापेक्षो विपक्षैः परिभूयते ॥७॥ ततो विमुच्य कातरतां प्रथयत सौष्ठवम् । कथयत किं मया विधेयम् ? कस्य विधेयम् ? कदा विधेयम् । (श्रेष्ठी बन्धुसुन्दर्या मुखमवलोकयति ।) बन्धुसुन्दरी - महंतो एदस्स अवटुंभो, ता अणुट्ठीयदु समीहिदं । श्रेष्ठी -अस्मद्वच्छाया निशीथसमये देवतापहारनिवारणं त्वया विधेयम् । यावत् प्रयोजनं सन्निधीयते तावत् कथामेकामाकर्णय - इतः संवच्छराद गते षोडशे वच्छरे प्रातरावश्यककरणाय गृहोपवनं गतोऽहम् । मकरन्दः - ततस्ततः । १ पुत्रक ! व्रज त्वम्, जीव चिरम् , मम वत्साया यद् विधिना लिखितं तद् भविष्यति । २ महान् एतस्य अवष्टम्भः, तद् अनुष्ठीयतां समीहितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358