Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 277
________________ - मल्लिकामकरन्दनाठक्रम् । यदि पुनर्भगवान् विधिरनुकूलतां यास्यति कदाचित् [तदा] तव भर्तृ दारि]कायाः पुरः सर्वमावेदयिष्यामि । बन्धुला-'भट्टिदारिए ! अदिकालो भोदि, निवेदेहि वसणमेदस्स महाणुभावस्स। युवतिः-बन्धुले ! _ 'विउलस्स वि उवयारस्स पुरिससीहस्स दड्ढमहिलाओ। .... पच्चुवयारं मन्नंति देहदाणाओ न हु अहियं ॥२२॥ . बन्धुला-तदो किं ?। - युवतिः-'अहं दाणि देहदाणं पिकाउमसमत्था, तदा कथं वसणं पयासेमि ? कहं च एदाओ वसणपडियारमहिलसेमि ? । · पुरुषः-भर्तृदारिके ! प्रत्युपकारानपेक्षमुपकारकत्वमेतस्य महौजसः; ततो 'मा शतिष्ठाः, प्रकाशय व्यसनम् ।। युवतिः-(मकरन्दं प्रति) पगासयामि वसणं, पढमं पुणो एदं सुणेसु । मकरन्दः -(सहर्ष समीपतरीभूय) किं तत् ?। युवतिः-'विग्धबहुलाओ रयणीओ, असमत्ते वि कहापबंधे विहडणावाओ को वि संभवे । मकरन्दः-(साक्षेपम् ) ततः किम् ? । युवतिः-तदो आरामसंघडणाहिन्नाणं गिहाण मे एदं कुंडलजुयलं । मकरन्दः- (सप्रमोदमात्मगतम् ) कथमस्मत्प्राणसम्पदां ग्रहणसत्यङ्कारमियमुपनयति ? । प्रकाशम् ) भद्रे ! को नाम प्रियजनस्य प्रसादं नाभिमन्यते ? । १ भनदारिके ! अतिकालो भवति, निवेदय व्यसनमेतस्य महानुभावस्य। .... २ विपुलस्य अपि उपकारस्य पुरुषसिंहस्य दग्धमहिलाः । प्रत्युपकारं मन्यन्ते देहदानाद् न हि अधिकम् ॥ ३ ततः किम् ? । ४ अहं इदानी देहदानं अपि कर्तुमसमर्था, ततः कथं व्यसनं प्रकाशयामि ? कथं च एतस्माद् व्यसनप्रतीकारमभिलषामि । ५ प्रकाशयामि व्यसनम् , प्रथमं पुनः एतद् शृणु । .. . ६ विघ्नबहुला रजन्यः, असमाप्तेऽपि कथाप्रबन्धे विघटनापायः कोऽपि सम्भवेत् । ७ ततः आरामसङ्घटनाभिज्ञानं गृहाण मे एतत् कुण्डलयुगलम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358