Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 274
________________ महाकविश्रीरामचन्द्रविरचितं युवतिः - 'एदं ज्जेव दाणि मे समीहिदं मंगलं । मकरन्दः - समीचीनमाह दुःखितेयं युवतिः । इदं कृत्यमकृत्यं वा काल-देशव्यपेक्षया । परासोरात्मजस्यापि दहनं मङ्गलक्रिया ॥१६॥ युवतिः - (सखेदम् ) 'दुत्था परवसा वाहिया य अंधा य पियविउत्ता य । कह नाम लहिज्ज सुहं ? न हुज्ज भयवं जइ कयंतो ॥१७॥ पुरुषः- भर्तृदारिके ! इदानीमनर्थसंसूचिका काऽपि ते मनोवृत्तिः । तदुत्तिष्ठ व्रजामः सौधम् । उपनयामि त्वां माता-पितृभ्याम् , तयोरन्तिके यदुचितं तद् विदध्याः। युवतिः - (सावहित्थं विहस्य) 'अज्ज ! सव्वओ वि भीरुआहिं अम्हारिसाहिं विलयाहिं कि पि अणत्थं कीरदि ?, ता किं अलीयसंभावणाहिं अत्ताणयं किले सेसि ?; वच्च, आणेसु कुदो वि पईवं। बंधुले ! तुम पि आणेसु दीहियाओ कमलाई, जेण मम्महं पूएमि। (उभौ निष्क्रान्तौ) मकरन्दः- एतौ ध्रुवमेतया कपटेन बहिः प्रवासितौ, तदहं सावधानो भवामि । अपि नामेयमाततायिनी किमप्यवाच्यमाचरेत् । - युवतिः- ( सहकारमूलमागत्य ) भयवं अणंग ! पडिवासरमाराहिएण वि तुमए न कि पि मे कदं पडिकयं । ता इयाणिं असरिसं साहसं कुणतीर सक्खी वि दाव हविज्जासु । (सहकारशाखायां कण्ठपाशमाबध्नाति । ) मकरन्दः - (तारस्वरम् ) हंहो पुरुष ! हेही पुरुष !, हला बन्धुले ! हला १ एतद् एव इदानीं मे समीहितं मङ्गलम् । २ दुःस्था: परवशा व्याधिताश्च अन्धाश्च प्रियवियुक्ताश्च । __कथं नाम लभेत सुखं ? न भवेद् भगवान् यदि कृतान्तः ॥ ..३ आर्य ! सर्वतोऽपि भीरुकाभिः अस्मादृशीभिः वनिताभिः कोऽपि अनर्थः क्रियते ? तत् कि अलीकसम्भावनाभिः आत्मानं क्लेशयसि ? व्रज, आनय कुतोऽपि प्रदीपम् । बन्धुले ! त्वमपि आनय दीधिकातः कमलानि, येन मन्मथं पूजयामि। ४ भगवन् अनङ्ग ! प्रतिवासरमाराधितेनापि त्वया न किमपि मे कृतं प्रतिकृतम् , तद् इदानीं असदृशं साहसं कुर्वत्याः साक्षी अपि तावद् भवः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358