Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 7
________________ URREEEEEEEE600mmmmmcamGREGERasEss8583338603800 KABIRRRRRRRRRRRRRRRRRRRRRENERam आ छा सामाधारी स्वहितकृतत्वादिनिवेदने वा नातिव्याप्तिः । गुरुं प्रति विनयपूर्वकं स्वहितप्रतिज्ञानिवेदनविरहिते क्रियामात्रे । नातिव्याप्तिरिति । । अत्र गुरु-विनय-निज-हितकार्य-प्रतिज्ञा-निवेदनानां षट्पदानां कृत्यं निरूपणीयम् । तत्र प्रथमं गुरुपदस्य। प्रयोजनमित्थं-कश्चिद् मुनिः कञ्चिद् रत्नाधिकं विनयपूर्वकं पृच्छति यथा “अहं वस्त्र धावनं करोमि?" इति। अत्र तेन गुरुं प्रति आपृच्छा न कृता, ततश्च सा आपृच्छासामाचारी न गण्यते । 2 विनय'पदप्रयोजनं त्विदं → कश्चिद् साधुः गुरुं प्रति बहुमानरहितोऽपि भयाद्, लज्जया, अन्यप्रेरणया, स्वविनीतत्वदर्शनकपटेन वा गुरुं प्रति निजहितकार्यस्य प्रतिज्ञां करोति, तदा तेन विनयपूर्वकमापृच्छा न कृता, तस्मात् सा आपृच्छा न गण्यते । अत्र विनयो नाम गुरुबहुमानपरिणामादिः । 'निज पदप्रयोजनं त्विदं → कश्चिद् मुनिः गुरुं प्रति विनयपूर्वकं कथयति यथा “एक: अमुकः साधुः8 ग्लानवैयावृत्यं कर्तुमिच्छति" इत्यादि । तत्र अनेन साधुना स्वहितप्रतिज्ञानिवेदनं न कृतमिति सा आपृच्छा न गण्यते। 'हितकार्य' पदप्रयोजनं त्विदं → कश्चिद् बालमुनिः गुरुं प्रति विनयपूर्वकं पृच्छति यथा । "मन्मीलनायागताः स्वजनाः मिष्टान्नादिकं दातुमिच्छन्ति । अहं तत् गृह्णामि" इत्यादि । अत्र बालमुनिना। स्वहितकार्यस्य प्रतिज्ञा न कृतेति सा आपृच्छा न गण्यते । 'प्रतिज्ञा' पदप्रयोजनं त्विदं → प्रतिज्ञा नाम अकृतस्य कार्यस्य करणाय निरूपणम् न तु कृतस्य कार्यस्य निरूपणं । यथेदम् कार्यमहं करोमि, करिष्यामीत्यादि । ततश्च कश्चिद् साधुः गुरुं विनयपूर्वकं कथयति यत् "मया अद्य आचामाम्लं कृतम्" इति । एतच्च वाक्यं न प्रतिज्ञा । ततश्च नेयमापृच्छा। . 'निवेदन' पदप्रयोजनं त्विदं → कश्चिद् मुनिः "अहं किञ्चित्शुभकार्यं करोमि" इति विनयपूर्वकं कथयति। किन्तु "अहं अमुकं वस्त्रप्रक्षालनादिकं करिष्यामि" इति स्पष्टां प्रतिज्ञां न निवेदयति । ततश्च न साऽऽपृच्छा । की यद्वा गुरुमकथयित्वैव स्वाध्यायादि निजहितकार्यं करोति, ततश्च निवेदनाकरणात् न साऽऽपृच्छा। . 8 ટીકાર્થ : પોતાના આત્માને હિતકારી બને એવા સ્વાધ્યાય વગેરે યોગોને સાધવાની પ્રતિજ્ઞાનું ગુરુની 8 આગળ, ગુરુભક્તિને અભિમુખ એવા માનસિક પરિણામપૂર્વક જે નિવેદન કરવામાં આવે તે આપૃચ્છા કહેવાય. यामां से “इति" श६ छ में “माछालक्ष ५ थयु" मे ४ावा माटे छे. છે “ગુરુ આગળ નિવેદન જ આપૃચ્છા કહેવાય.” એમ કહ્યું એટલે હવે ગુરુ સિવાયના બાકીના મિત્ર સાધુ છે વગેરેની આગળ એ નિવેદન કરવામાં આવે તો પણ એ આપૃચ્છા ન ગણાય. અર્થાત્ “એ નિવેદન આપૃચ્છા 8 छ" मेवो व्यवहार न थाय. ___विनयपूर्व निवेदन २५७ बने" मेम युं भेटले वे गुरु मा ५४ विनय विना (उद्धता-98- તોછડાઈ-અહંકારાદિ પૂર્વક) નિવેદન કરે તો એમાં પણ “આ નિવેદન આપૃચ્છા છે” એવો વ્યવહાર ન થાય. પોતાને હિત કરે, એવા કાર્યની પ્રતિજ્ઞાનું નિવેદન આપૃચ્છા બને” એમ કહ્યું છે. એટલે હવે કોઈ સાધુ છે છે ગુરુને કહે કે “પેલા વૃદ્ધ સાધુ આજે બધું પાણી લાવવાની ભક્તિ કરવા માંગે છે. તો એ કરે ?” આવી વૃદ્ધ સાધુને હિત કરનારા કાર્યની પ્રતિજ્ઞાનું નિવેદન એ આ સાધુ માટે આપૃચ્છા ન બને, કેમકે આ નિવેદન પોતાને છે હું હિત કરનાર કાર્યનું નથી. EEEEEEE E EEEEEEEEEEEEEEEEEEEEEEEEEE HEEEEEEEEEEEEEEEEEEEE મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૨

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 278