Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 6
________________ CURRETIRETRITERTERTREATREEEEEEEEEEEEEE आz७। साभायारी न्यायविशारद-न्यायाचार्य-श्रीमदुपाध्याय-यशोविजयकृतं Matc0000s3800cataste सामाचारीप्रकरणम् एँ नमः यशो. - इयाणि आपुच्छणा भन्नइइदानीमवसरप्राप्ततयाऽऽपृच्छा निरुप्यते; तत्रादावाऽऽप्रच्छनाया लक्षणमाह चन्द्र. - इदानीं महोपाध्यायविरचिते सामाचारीप्रकरणग्रन्थे आपृच्छासामाचारीटीकायाः विषमपदव्याख्या आ रहस्यप्रकटनं च क्रियेते । છે નિસીહિ સામાચારીના નિરૂપણ બાદ હવે આપૃચ્છાસામાચારીનું નિરૂપણ કરવાનો અવસર આવ્યો છે. જે R એટલે હવે એનું નિરૂપણ કરશું. એમાં ય સૌથી પહેલા તો “આપૃચ્છાનું લક્ષણ શું છે ?” એ જણાવશું. यशो. - णियहियकज्जपइण्णाणिवेअणं पइ गुरुं विणयपुव्वं । आपुच्छण त्ति णेया सेयं तप्पुव्वयं कम्मं ॥४६॥ चन्द्र. - → गुरुं प्रति विनयपूर्वकं निजहितकार्यप्रतिज्ञानिवेदनं "आपृच्छा" इति ज्ञेया । कर्म तत्पूर्वकं श्रेयः - इति गाथार्थः । ગાથાર્થઃ ગુરુ પ્રત્યે વિનયપૂર્વક પોતાને હિતકારી એવા કાર્યોની પ્રતિજ્ઞાનું નિવેદન તે “આપૃચ્છા” 8 જાણવી. કોઈપણ કામ આપૃચ્છાપૂર્વક કરીએ તો કલ્યાણકારી બને. यशो. - णिय त्ति । गुरुं धर्माचार्य प्रति विनयपूर्वं गुरुभक्त्यभिमुखमनःपरिणामपूर्वं निजहितकार्य-प्रतिज्ञानिवेदनमापृच्छेति भणिता, इतिः लक्षणकथनपरिसमाप्तौ । तेन। गुरुभिन्न प्रति, तं प्रत्यपि विनयं विना वा स्वहितकार्यप्रतिज्ञानिवेदने, गुरुं प्रति विनयपूर्वं । परहितस्य स्वाऽहितस्य वा प्रतिज्ञानिवेदने, स्वहितकृ तत्वादिनिवेदने वा, उक्तनिवेदनविरहितक्रियामात्रे वा नाऽऽपृच्छाव्यवहारः । TEEEEEEEEEEEEE3 RSamac0mcascamcETIRTERRORISESSENGERS50000000LES र चन्द्र. - तेन गुरुं प्रति इति, विनयपूर्वकं इति, निजहितकार्यप्रतिज्ञानिवेदनमिति च पदानां ग्रहणेन गुरुभिन्नं प्रतीत्यादि । वाक्ययोजना त्वियं-गुरुभिन्न प्रति स्वहितकार्यप्रतिज्ञानिवेदने नातिव्याप्तिः । तं गुरुं प्रत्यपि विनयं विना स्वहितकार्यप्रतिज्ञानिवेदने नातिव्याप्तिः । गुरुं प्रति विनयपूर्वकं परहितस्य प्रतिज्ञानिवेदने नातिव्याप्तिः । गुरुं प्रति विनयपूर्वकं स्वाहितस्य वा प्रतिज्ञानिवेदने नातिव्याप्तिः । गुरुं प्रति विनयपूर्वकं છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧ ShivsSSETTESORTE R ESERECTORSEE8000RRIERREDEEEEEEEEEEE

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 278