________________
CURRETIRETRITERTERTREATREEEEEEEEEEEEEE आz७। साभायारी
न्यायविशारद-न्यायाचार्य-श्रीमदुपाध्याय-यशोविजयकृतं
Matc0000s3800cataste
सामाचारीप्रकरणम्
एँ नमः
यशो. - इयाणि आपुच्छणा भन्नइइदानीमवसरप्राप्ततयाऽऽपृच्छा निरुप्यते; तत्रादावाऽऽप्रच्छनाया लक्षणमाह
चन्द्र. - इदानीं महोपाध्यायविरचिते सामाचारीप्रकरणग्रन्थे आपृच्छासामाचारीटीकायाः विषमपदव्याख्या आ रहस्यप्रकटनं च क्रियेते । છે નિસીહિ સામાચારીના નિરૂપણ બાદ હવે આપૃચ્છાસામાચારીનું નિરૂપણ કરવાનો અવસર આવ્યો છે. જે R એટલે હવે એનું નિરૂપણ કરશું. એમાં ય સૌથી પહેલા તો “આપૃચ્છાનું લક્ષણ શું છે ?” એ જણાવશું. यशो. - णियहियकज्जपइण्णाणिवेअणं पइ गुरुं विणयपुव्वं ।
आपुच्छण त्ति णेया सेयं तप्पुव्वयं कम्मं ॥४६॥ चन्द्र. - → गुरुं प्रति विनयपूर्वकं निजहितकार्यप्रतिज्ञानिवेदनं "आपृच्छा" इति ज्ञेया । कर्म तत्पूर्वकं श्रेयः - इति गाथार्थः ।
ગાથાર્થઃ ગુરુ પ્રત્યે વિનયપૂર્વક પોતાને હિતકારી એવા કાર્યોની પ્રતિજ્ઞાનું નિવેદન તે “આપૃચ્છા” 8 જાણવી. કોઈપણ કામ આપૃચ્છાપૂર્વક કરીએ તો કલ્યાણકારી બને.
यशो. - णिय त्ति । गुरुं धर्माचार्य प्रति विनयपूर्वं गुरुभक्त्यभिमुखमनःपरिणामपूर्वं निजहितकार्य-प्रतिज्ञानिवेदनमापृच्छेति भणिता, इतिः लक्षणकथनपरिसमाप्तौ । तेन। गुरुभिन्न प्रति, तं प्रत्यपि विनयं विना वा स्वहितकार्यप्रतिज्ञानिवेदने, गुरुं प्रति विनयपूर्वं । परहितस्य स्वाऽहितस्य वा प्रतिज्ञानिवेदने, स्वहितकृ तत्वादिनिवेदने वा, उक्तनिवेदनविरहितक्रियामात्रे वा नाऽऽपृच्छाव्यवहारः ।
TEEEEEEEEEEEEE3
RSamac0mcascamcETIRTERRORISESSENGERS50000000LES
र चन्द्र. - तेन गुरुं प्रति इति, विनयपूर्वकं इति, निजहितकार्यप्रतिज्ञानिवेदनमिति च पदानां ग्रहणेन
गुरुभिन्नं प्रतीत्यादि । वाक्ययोजना त्वियं-गुरुभिन्न प्रति स्वहितकार्यप्रतिज्ञानिवेदने नातिव्याप्तिः । तं गुरुं प्रत्यपि विनयं विना स्वहितकार्यप्रतिज्ञानिवेदने नातिव्याप्तिः । गुरुं प्रति विनयपूर्वकं परहितस्य प्रतिज्ञानिवेदने नातिव्याप्तिः । गुरुं प्रति विनयपूर्वकं स्वाहितस्य वा प्रतिज्ञानिवेदने नातिव्याप्तिः । गुरुं प्रति विनयपूर्वकं
છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧ ShivsSSETTESORTE R ESERECTORSEE8000RRIERREDEEEEEEEEEEE