Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal
View full book text
________________
रेवती-दान-समालोचना ~~~~~~~~ महावीरस्वाम्यर्थ सिंहानगाराय भैषज्यं प्रतिलाभितम् । तया दत्तं यहानं तस्याः पदार्थस्तद्विषये केषांचिच्छ का विद्यते, यत्तहानवस्तु मांसमासीदन्ये वदन्ति तद्वस्तु वनस्पतिफलादिजन्यमौषधमासीदत्र पक्षद्वये किं यथातथमिति विशेषेण पर्यालोचनपूर्वकं प्रमाणपुरस्सरं चिन्त्यते विचार्यत इत्यर्थः ॥ १ ॥
वोरस्य रोगोत्पत्तिः। रेवतीदानस्य प्रयोजनं महावीरस्वामिनः शरीरे रोगोत्पत्तिः । तस्याश्च निमित्तं वर्धमानस्वामिनं प्रति गाशालकेन प्रक्षिप्ता तेजोलेश्या तद्दर्शनायाह
गोशालकेन विक्षिप्ता, तेजोलेश्या जिनं प्रति । यद्यपि नास्पर्शदीर, तथाप्यभूद्वयथाकरी ॥२॥
गोशालकेनेति-अस्य विस्तृतार्थस्तु भगवतीसूत्रे पञ्चदशशतके । अत्र तु सम्बन्धमात्रदर्शकः संक्षितार्थः। गोशालकप्रक्षिप्ततेजोलेश्याया महावीरस्वामिशरीरेण सह संपर्को नाभूत, शरीरसमीपप्रदेशादेव तस्याः परावृत्तत्वात् । तथापि सामीप्येनाघातजनकत्वात्सा तेजोलेश्या रोगोत्पत्तिजनकाऽभवदित्यर्थः ॥ २॥
रोगस्वरूपम् । महावीरस्वामिनः कीदृशो रोगोऽजनीत्याह
पित्तज्वरस्ततो जातस्तथा वर्चसि लोहितम् । ___ असह्यो विषुलो दाहो, देहे वीरस्य चाभवत्॥३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112