Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 27
________________ १२ रेवती - दान-समालोचना वदद्वीरः - मम शिष्यः सिंहमुनिः प्रकृतिभद्रको मालुयाकच्छ के वने रोदिति, तमाह्वयत । श्रुत्वैतच्छीघ्रमेव तद्वनं गताः श्रमणाः सिंहानगारं सावधानं कृत्वा कथयन्ति तं वीरसन्देशम् । सोऽपि द्रुतमेव गुर्वाज्ञां शिरसि कृत्वा तैः सह मालुकाकच्छवनाच्छा कोष्ठकवनमागत्य गुरुं नत्वा समीपे स्थितवान् । समुपस्थितं तं वीर इत्थं वक्ष्यमाणप्रकारेण समाश्वसत् अन्तर्भावितण्यर्थतया सान्त्वयामास इत्यर्थः ॥ ७ ॥ समीपस्थितं तं गुरुराश्वासन पूर्वक मित्यमाह - रोदिसि त्वं कथं भद्र ! षण्मास्या नास्ति मे मृतिः । अर्द्धषोडशवर्षान्तं, स्थास्यामि क्षितिमण्डले ॥ ८ ॥ रोदिसीति — श्रीमहावीरः सिंहं वक्ति–तव रोदनं मुधैव, नास्ति रोदनकारणम् । अज्ञा लोका न जानन्ति सत्यम् । मिथ्यैव लोकप्रवादः । एतत्प्रवादप्रयोजकं गोशालकवाक्यमस्ति तदप्यसत्यमेव । कारणेऽसत्ये कार्यमप्यसत्यम् । न षण्मास्यैव, मम मृत्युर्भविष्यति । अहं त्वस्मिन् भूतले सार्द्धपञ्चदशवर्षपर्यन्तं विचरिष्यामि तो विषादं मा कुरु । तदुक्तं - "तं नो खलु श्रहं सीहा ! गोसालम्स मंखलिपुत्तस्स तवेणं ते एणं नाइट्ठे समाणे अंतो छहं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई श्रद्धसोलसवासाइं जिणे सुहत्थी विहरिस्सामि " - ( भग० १५; १, पृ० ६८६ ) ॥ ८ ॥ जीवनसद्भावेऽपि रागो विद्यते तस्य किमिति शङ्कानिवर्त्तनायाहनिवर्त्स्यति मम व्याधिः, शीघ्रं भैषज्ययोगतः । गच्छेदानीं प्रमोदेन, रेवतीगृहिणी गृहम् ॥ ६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112