Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal
View full book text
________________
रेवती-दान-समालोचना
वति। तेन मधुकुक्कुटिकावस्कुक्कुटीशब्दस्यापि मातुलुङ्गार्थकत्वं कोषसिद्धमेव । तथाहि-वैद्यकशब्दसिन्धौ
"कुक्कुटी-पुं.। कुक्कुभपक्षिणि । तदण्डाकारकन्दे । म। स्त्री । Silk cotton tree. शाल्मलिवृक्षे । रा. नि. व.८। भा. पू. ४ भ. मूत्राष्टकतैले । शितवारके। वा. उ. ५ अ । उत्कटवृक्षे । उच्चटामूले । उच्चटाबहुलिङ्गी स्यात्सैवोक्ता कुक्कुटी क्वचित् ।' रत्ना ॥" ( २५९) पृष्ठे )।
"मधुकुक्कुटिका-( टो)-स्त्री. । मातुलुङ्गवृक्षे, जम्बीरभेदे । महुर इति भाषा। गुणाः-'मधुकुक्कुटिका शीता, श्लेष्मलास्यप्रसादनी। रुच्या स्वादुर्गुरुः स्निग्धा, वातपित्तविनाशिनी ॥ राज. ३ प ॥” (७०८ पृष्ठे ) ।
"मातुलुङ्गः-( कः )। पुं. । ( Citrus medica) छीलङ्गवृक्षे । हि. बिजौरा । गुणाः
'स्यान्मातुलुङ्गः कफवातहन्ता कृर्माणां जउरामयघ्नः ।
स दूषितरक्तविकारपित्तसन्दीपनः शूलविकारहारी ॥' तत्फलगुणाः-श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशधनम् ।। दीपनं लघुरुच्यञ्च मातुलुङ्गमुदाहृतम् ॥"
(पृष्ठ ७४३) सुश्रुतसंहितायां ३२७ पृष्ठे-“बिजौरा
श्वासकासारुचिहरं, तृष्णाघ्नं कण्ठशोधन ।
लघ्वम्लं दीपनं हृद्यं, मातुलुङ्गमुदाहृतम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112