SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ रेवती-दान-समालोचना वति। तेन मधुकुक्कुटिकावस्कुक्कुटीशब्दस्यापि मातुलुङ्गार्थकत्वं कोषसिद्धमेव । तथाहि-वैद्यकशब्दसिन्धौ "कुक्कुटी-पुं.। कुक्कुभपक्षिणि । तदण्डाकारकन्दे । म। स्त्री । Silk cotton tree. शाल्मलिवृक्षे । रा. नि. व.८। भा. पू. ४ भ. मूत्राष्टकतैले । शितवारके। वा. उ. ५ अ । उत्कटवृक्षे । उच्चटामूले । उच्चटाबहुलिङ्गी स्यात्सैवोक्ता कुक्कुटी क्वचित् ।' रत्ना ॥" ( २५९) पृष्ठे )। "मधुकुक्कुटिका-( टो)-स्त्री. । मातुलुङ्गवृक्षे, जम्बीरभेदे । महुर इति भाषा। गुणाः-'मधुकुक्कुटिका शीता, श्लेष्मलास्यप्रसादनी। रुच्या स्वादुर्गुरुः स्निग्धा, वातपित्तविनाशिनी ॥ राज. ३ प ॥” (७०८ पृष्ठे ) । "मातुलुङ्गः-( कः )। पुं. । ( Citrus medica) छीलङ्गवृक्षे । हि. बिजौरा । गुणाः 'स्यान्मातुलुङ्गः कफवातहन्ता कृर्माणां जउरामयघ्नः । स दूषितरक्तविकारपित्तसन्दीपनः शूलविकारहारी ॥' तत्फलगुणाः-श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशधनम् ।। दीपनं लघुरुच्यञ्च मातुलुङ्गमुदाहृतम् ॥" (पृष्ठ ७४३) सुश्रुतसंहितायां ३२७ पृष्ठे-“बिजौरा श्वासकासारुचिहरं, तृष्णाघ्नं कण्ठशोधन । लघ्वम्लं दीपनं हृद्यं, मातुलुङ्गमुदाहृतम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy