Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal
View full book text
________________
रेवती-दान-समालोचना
पुनश्चउत्तराध्यायसूत्रेऽपि दर्शितं मांसभोजिनः । फलं दुर्गतिबन्धादि, दुःखदौर्भाग्यदायकम् ॥ १८ ॥
उत्तराध्यायसूत्रे इति-द्वितीयमूलसूत्रे श्रीमदुत्तराध्ययने त्वनेकस्थलेषु मांसाहारकर्तुर्दुःखदारिद्र्यजनकं दुर्गतिबन्धादि फलं भवतीति तत्तस्थले दर्शितम् । तथाहि-पञ्चमाध्ययनस्य नवम्यां गाथायाम्
"हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे। भुञ्जमाणे सुरं मंसं, सेयमेयं ति मन्नड़ ॥५६॥"
सुरामांसभोजिनो बालमरणं भवति न तु पंडितमरणभिति । बोलमरणाच्च दुर्गतिरेवेति दुर्गतिफलकत्वं मांसाहारस्य दर्शितम् । एवं सप्तमाध्ययने
"इथिविसयगिद्धे य, महारम्भपरिग्गहे । भुञ्जमाणे सुरं मंसं, परिवूढे परंदमे ॥ ७ ॥६॥ अयकक्करभोई य, तुंदिले चियलोहिए। आउयं नरए कंखे, जहाएस व एलए ॥ ७॥ ७ ॥"
अत्रापि सुरामांसभोजिनो नरकायुष्यबंधकत्वं विज्ञापितम् । एवमेवैकोनविंशतितमेऽध्ययने
"तुहं पियाई मंसाई, खंडाई सोल्लगाणि य ।
खाविओ विसमंसाई, अग्गिवरणाइंऽणेगसो ॥१९७०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112