Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal
View full book text
________________
रेवती-दान-समालोचना
rrrrrrivarwwwmarwwwwwwwwwwxxxmmmmmm
"मां स भक्षयिताऽभत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ १॥
योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षाणका तृप्तिरन्यः प्राणवियुज्यते ॥२॥
श्रुत्वा दुःखपरम्परामतिघृणां, मांसाशिनां दुर्गतिं, __ये कुर्वन्ति शुभोदयेन विरतिं, मांसादनस्यादरात् । सदीर्घायुरदूषितं गदरुजा, संभाव्य यास्यन्ति ते,
मत्र्येषु टभोगधर्ममतिषु, स्वर्गापवर्गेषु च ॥ ३ ॥ एवमनेकप्रमाणसद्भावेऽपि विस्तरभयाद् दिङ्मात्रमत्र दर्शितम् ॥१९॥
नवाचारांगद्वितीयश्रतस्कन्धादौ मांसार्थसाधका अपि पाठाः सन्ति बाधकप्रमाणवत्साधकप्रमाणं किं न स्वीक्रियत इत्यत आह
न चाचारद्वितीयस्थाः, पाठा मांसार्थसाधकाः । यतश्चिन्त्यं तदस्तित्वं विरोधादागमान्तरैः ॥२०॥
नेति--आचारस्याचारांगाभिधसूत्रस्य द्वितीयश्रुतस्कन्ध आचारद्वितीयः । आचारस्य द्वौ श्रुतस्कन्धौ स्तस्तत्र यो द्वितीयअतस्कन्ध इत्यर्थः । तत्र तिष्ठन्तीति तत्स्थाः । पाम पालापकाः
"से भिक्खू वा० जाव समाणे से जं पुण जाणेज्जा मंसाइयं का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112