________________
रेवती-दान-समालोचना
rrrrrrivarwwwmarwwwwwwwwwwxxxmmmmmm
"मां स भक्षयिताऽभत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ १॥
योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षाणका तृप्तिरन्यः प्राणवियुज्यते ॥२॥
श्रुत्वा दुःखपरम्परामतिघृणां, मांसाशिनां दुर्गतिं, __ये कुर्वन्ति शुभोदयेन विरतिं, मांसादनस्यादरात् । सदीर्घायुरदूषितं गदरुजा, संभाव्य यास्यन्ति ते,
मत्र्येषु टभोगधर्ममतिषु, स्वर्गापवर्गेषु च ॥ ३ ॥ एवमनेकप्रमाणसद्भावेऽपि विस्तरभयाद् दिङ्मात्रमत्र दर्शितम् ॥१९॥
नवाचारांगद्वितीयश्रतस्कन्धादौ मांसार्थसाधका अपि पाठाः सन्ति बाधकप्रमाणवत्साधकप्रमाणं किं न स्वीक्रियत इत्यत आह
न चाचारद्वितीयस्थाः, पाठा मांसार्थसाधकाः । यतश्चिन्त्यं तदस्तित्वं विरोधादागमान्तरैः ॥२०॥
नेति--आचारस्याचारांगाभिधसूत्रस्य द्वितीयश्रुतस्कन्ध आचारद्वितीयः । आचारस्य द्वौ श्रुतस्कन्धौ स्तस्तत्र यो द्वितीयअतस्कन्ध इत्यर्थः । तत्र तिष्ठन्तीति तत्स्थाः । पाम पालापकाः
"से भिक्खू वा० जाव समाणे से जं पुण जाणेज्जा मंसाइयं का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com