SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ रेवती-दान-समालोचना rrrrrrivarwwwmarwwwwwwwwwwxxxmmmmmm "मां स भक्षयिताऽभत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ १॥ योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षाणका तृप्तिरन्यः प्राणवियुज्यते ॥२॥ श्रुत्वा दुःखपरम्परामतिघृणां, मांसाशिनां दुर्गतिं, __ये कुर्वन्ति शुभोदयेन विरतिं, मांसादनस्यादरात् । सदीर्घायुरदूषितं गदरुजा, संभाव्य यास्यन्ति ते, मत्र्येषु टभोगधर्ममतिषु, स्वर्गापवर्गेषु च ॥ ३ ॥ एवमनेकप्रमाणसद्भावेऽपि विस्तरभयाद् दिङ्मात्रमत्र दर्शितम् ॥१९॥ नवाचारांगद्वितीयश्रतस्कन्धादौ मांसार्थसाधका अपि पाठाः सन्ति बाधकप्रमाणवत्साधकप्रमाणं किं न स्वीक्रियत इत्यत आह न चाचारद्वितीयस्थाः, पाठा मांसार्थसाधकाः । यतश्चिन्त्यं तदस्तित्वं विरोधादागमान्तरैः ॥२०॥ नेति--आचारस्याचारांगाभिधसूत्रस्य द्वितीयश्रुतस्कन्ध आचारद्वितीयः । आचारस्य द्वौ श्रुतस्कन्धौ स्तस्तत्र यो द्वितीयअतस्कन्ध इत्यर्थः । तत्र तिष्ठन्तीति तत्स्थाः । पाम पालापकाः "से भिक्खू वा० जाव समाणे से जं पुण जाणेज्जा मंसाइयं का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy