Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 31
________________ रेवती-दान-समालोचना मानय, येन भैषज्येन सद्य एव ममामयो विनश्येत् । एतत्पद्यद्वयस्य भावार्थोऽग्रे विशदीभविष्यति, अत्र तु शब्दार्थमात्रमुक्तम् ! मूलपाठस्तु-"अस्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमसए तमाहराहि एएणं अट्ठो"- भग० १५,१, पृ० ६८६)॥११॥ आज्ञायां सत्यां यत्कृतं तदाहकृतं तथैव सिंहेन रेवतीपतिलाभितम् । शुद्धं द्रव्यं समानीतं, तेन शान्तिरजायत ॥ १२ ॥ कृतमिति-सिंहानगारः प्रमुदितः सन्नीर्यासमित्या रेवतीगृह गतः । रेवती विनयभक्तिपूर्वकमभिवंद्य मुनिं पृष्टवती 'महानुभाव ! किमागमनप्रयोजनम् ?' मुनिना श्रीमद्वीरोक्तं, सर्व वृत्तं निवेदितम् । गाथापत्नी साश्चर्य पप्रच्छ-कथमेतन्मम रहस्यं ज्ञातं भवता ? तेनोक्तं,नाहं स्वयं जानामि किन्तु मम धर्माचार्यप्रज्ञापनेन । सा सहर्ष भक्तगृहं जगाम । तदुक्तं-"जेणेव भत्तघरे तेणेव उवा० पत्तगं मोएति पत्तगं मोएत्ता जेणेव सीहे अणगारे तेणेव उवागच्छइ २ तासीहस्स अणगारस्स पडिग्गहगंसितं सव्वं सम्मं निस्सिरति" (भग० १५; १, पृ. ६८७)। ज्ञास्यन्ति पाठका अनेन पाठेन यद्रेवत्या दीयते स नाहारोऽपि तु भैषज्यमेव । यद्याहारः स्यात्तद्वद्धपात्रे न स्याद्, आहारस्तु मुक्ते पिहिते पात्रे स्याद्, अत्र तु 'पत्चगं मोएति'- पात्रक मोचयतीत्यर्थः, बद्धस्यैव मोचनसंभवो, न तु पिहितस्य । वृत्तिकारेण तु 'पात्रकं पिठरकाविशेषं मुञ्चति-सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः' कृतः सिकके स्थापितमपि वस्तु किन्चिShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112