Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 21
________________ रेवती-दान-समालोचना पित्तति-ततस्तेजोलेश्यासामीप्यात्पित्तज्वरो, वर्चसि लोहितं, विपुलो दाहश्चेत्येतत्रिविधरोगोद्भवः श्रीवीरस्य देहेऽजायत । त्रिविधोऽपि दुस्सह इति तदुक्तं भगवत्याम्-"तए णं समणस्स भगवो महावीरस्स सरीरगंसि विपुले रोगायंके पाउन्भूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवक्तीए यावि विहरइ अवियाइं लोहियवच्चाइंपि पकरेइ"-(भग० १५,१ पृ० ६८५) ॥३॥ जनताप्रवादः। अनेन जनसमुदाये यः प्रवादोऽभूत्तमाहगोशालेन पराभूतो, वीरः पित्तज्वरादितः । मृत्युमाप्स्यति षण्मास्यां, छमस्थःप्रसूता कथा ॥४॥ गोशालेनेति-लोके ईदृशी वार्ता प्रसृता यन्महावीरस्वामिगोशालकयोर्विवादे गोशालको विजेता महावीरस्वामी च पराजितः । गोशालकस्य तपस्तेजसा परिभूयमानः श्रीवीरः पित्तज्वरव्याप्तशरीरो दाहापक्रान्त्या छद्मस्थः सन् मासषट्कान्ते कालधर्म प्राप्स्यति । मन्यते गोशालोक्तिः सत्या भविष्यतीति प्रवादो लोकापवादरूपो जातः । तदुक्तम्-"एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सति" (भग.० १५,१, पृ०.६८५).॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112