Book Title: Pramannay Tattvalolankar Author(s): Vijayramsuri Publisher: Surendrasuri Jain Tattvagyan Shala View full book textPage 7
________________ २ सावचूरिके प्रमाणनयतत्वालोकालकारे आयः परिच्छेदः । अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणमतो ज्ञानमेवेदम् ॥ ३॥ ३ अभिमतमुपादेयम् । अनभिमतं हेयम् । उपलक्षणस्वादुपेक्षणीयोपेक्षायां .समर्थ च ॥ ३॥ नवै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम् , तस्यार्थान्तरस्येव ६खार्थव्यवसितौ साधकतमत्वानुपपत्तेः ॥ ४॥ • नवायिति । सत्रिकर्षश्चक्षुरादिसंयोगः । आदिशब्दात् कारकसाकल्यादि प्रहः ॥४॥... . ९ न खल्वस्य खनिर्णीतौ करणत्वं स्तंभादेरिवाऽचेतनत्वात् । नाप्यऽर्थनिश्चितौ खनिश्चितावऽकरणस्य कुम्भादेरिव तत्राऽप्य करणत्वात् ॥५॥ . . १२ न खल्विति । नाप्यर्थ निश्चितावस्य करणत्वम् । तत्रापीत्यर्थनिश्चिवावपि ॥५॥ . व्यवसायीति समर्थयति तद्यवसायखभावं समारोपपरिपन्थित्वात् प्रमाणत्वाद्वा ॥६॥ १५ तदिति । समारोपः संशयादिः । तत्परिपन्थित्वं तद्विरुद्धत्वम् । प्रकर्षण मीयते परिच्छिद्यते वस्तुज्ञानं येन तत्प्रमाणं तस्य भावस्तत्वम् । वाशब्दो - विकल्पार्थस्तेन प्रत्येकमप्यमू हेतू प्रमाणत्वाभिमतज्ञानस्य व्यवसायस्वभाव. १८ स्वसिद्धौ समयौँ ॥ ६ ॥ . अतसिंस्तध्यवसायः समारोपः॥ ७॥ मतेति । अतत्प्रकारे पदार्थे तत्प्रकारतानिर्णयः समारोपः ॥७॥ स विपर्ययसंशयाऽनध्यवसाय मेदानेधा ॥८॥ विपरीतैककोटिनिष्टकनं विपर्ययः॥९॥ विपरीतेति । विपरीताया अन्यथास्थिताया एकस्या एव कोटेर्वस्वंशस्य २४ निष्टानं निमयनम् ॥ ९॥ यथा शुक्तिकायामिदं रजतमिति ॥ १०॥ शुक्तिकायामरजताकारायामिदं रजतमिति । इदमिति रजताकारतया २७ ज्ञानं विपर्ययो बिपरीता ख्यातिरित्यर्थः ॥ १०॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70