Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 47
________________ ४२ सावचूरिके प्रमाणनयतत्वालोकालङ्कारे पहः परिच्छेदः । पाकिमिदं नित्यत्वेनाविनाभूतमुताहोऽनित्यत्वेनेत्येवमन्यथानुपपत्तेः संदिनमानस्वादनैकान्तिकता स्वीकुरुते ॥ ५६ ॥ ३ सन्दिग्धविपक्षवृत्तिको यथा विवादपदापन्नः पुमान् सर्वज्ञो न भवति वक्तृत्वात् ॥ ५७ ॥ - वक्तृत्वादिति । वक्तृत्वं हि विपक्षे सर्वज्ञसन्दिग्धवृत्तिकमसर्वज्ञः किं वक्ता ६आहोस्विन्न वकेति सन्देहात् । ये तु पक्षसपक्षविपक्षव्यापकादयोऽनैकान्तिकमेदास्तेऽस्यैव प्रपञ्चभूताः ॥ ५ ॥ साधर्म्यण दृष्टान्ताभासो नवप्रकारः ॥ ५८ ॥ ९ साधयेणेति । दृष्टान्तः प्रारिद्वधा प्रोक्तः साधम्र्येण वैधर्येण च । ततस्तदा__ भासोऽपि तथैव वाच्यः ॥ ५४॥ . साध्यधर्मविकलः साधनधर्मविकलः उभयधर्मविकलः, सन्दि१२ ग्धसाध्यधर्मा सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्मा, अनन्वयोऽप्रदार्शतान्वयो विपरीतान्वयश्च ॥ ५९॥ तत्रापौरुषेयः शब्दो मूर्तत्वाहुःखवदिति साध्यधर्मविकलः ६० १५ दुःखवदिति । पुरुषव्यापाराभावे दुःखानुत्पादेन दुःखस्य पौरुषेयत्वात्, __ तत्रापौरुषेयत्वसाध्यस्यावृत्तेरयं साध्वधर्सविकलः ॥ ६० ॥ ____ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्म१८ विकलः ॥ ६१॥ परमाणौ हि साध्यधर्मोऽपौरुषेयत्वमस्ति । साधनधर्मस्त्वमूर्तत्वं नास्ति । मूर्तत्वात्परमाणोः ॥ ६॥ २१ कलशवदित्युभयधर्मविकलः ॥ ६२॥ रागादिमानयं वकृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ६३ सन्दिग्धसाव्यधर्मेति । देवदत्ते हि रागादयः सदसत्वाम्यां सन्दिग्धाः २४ परचेतोविकाराणां परोक्षवादागाचव्यभिचारिलिशादर्शनाच ॥ १३ ॥ मरणधर्मायंरागादिमत्त्वात् मैत्रवदिति सन्दिग्धसाधनधर्मा ६४ नायं सर्वदर्शी रागादिमत्त्वान्मुनि विशेषवदिति सन्दिग्धोमय२.धर्मा ॥६५॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70