Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
५६ सावचूरिके प्रमाणनयतत्त्वालोकालकारे अष्टमः परिच्छेदः ।
तथेति । तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दादेः कथञ्चिनित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमिच्छुस्तत्वविनिर्णिनीषुः ॥ ४ ॥ ३ अस्यैव भेदावाहुः
अयं च द्वेधा स्वात्मनि परत्र च ॥ ५ ॥
अयमिति । तत्वनिर्णिनीषुः कश्चित्सन्देहाधुपहतचेतोवृत्तिः स्वात्मनि तत्वं ६ निर्णेतुमिच्छति, अपरस्तु परानुग्रहरसिकतया परत्र तथेति द्वेधाऽसौ ॥५॥
स्वात्मनि तत्त्वनिर्णिनीषुमुदाहरन्तिआद्यः शिष्यादिः॥६॥ द्वितीयो गुर्वादिः ॥ ७ ॥ द्वितीयः परत्र तत्त्वनिर्णिनीपुः ॥ ७ ॥
तस्य भेदावाहुः१२ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥ ८॥
अयमिति । अयमिति परत्र तत्त्वनिर्णिनीपुर्णर्वादिस्तदेवं चत्वारः प्रारम्भकाः जिगीषुः (१) स्वात्मनि तत्त्वनिर्णिनीपुपरत्रतत्त्वनिर्णिनीषू च (२) क्षायोप१५शमिकज्ञानशालि (३) केवलिना(४)विति । तत्त्वनिर्णिनीषोर्येभेदप्रभेदा
उक्ता न ते जिगीपोः सर्वेऽपि सम्भवन्ति । तथाहि न कश्चिदात्मानं जेतुमिच्छति । नच केवली परं पराजेतुमिच्छति । इति क्षायोपशमिकज्ञानशाली १८ परत्र जिगीषुः स्यादित्येकरूप एवासौ । तथा निर्णीतसमस्ततत्त्वज्ञानशालिनः
केवलिनः स्वात्मनि तत्त्वनिर्णयेच्छानुपपत्तेः क्षायोपशमिकज्ञानवानेव स्वात्मनि निर्णिनीपुः स्यादित्यसावप्येकरूप एव ॥ ८ ॥ २१ एतेन प्रत्यारम्भकोऽपि व्याख्यातः॥९॥
एतेनेति । आरम्भकं प्रति प्रतीपं चारभमाणः प्रत्यारम्भकः । सोऽयमेतेन प्रारम्भकभेदप्ररूपणेन व्याख्यातः स्वयमवगन्तव्यः । एवञ्च प्रत्यारम्भकस्यापि २४ जिगीपुप्रभृतयश्चत्वारः प्रकाराः स्युस्तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भ.
केण साधं वादे पोडशभेदाः प्रादुर्भवन्ति तथापि जिगीपोः स्वात्मनि तत्त्वनि२६ णिनीपुणा (6) स्वात्मनि तत्त्वनिर्णिनीपोर्जिगीपु...) स्वात्मनि तत्त्वनिर्णि

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70