Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 69
________________ ६४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिताऽन्ययोगव्यवच्छेदिका प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः । जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥२१॥ ३ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसन्त्रासनसिंहनादाः ॥ २२ ॥ अपर्ययं वस्तु समस्यमानमद्रव्यमेतञ्च विविच्यमानम् । ६आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं वुधरूपवेद्यम् ॥ २३ ॥ उपाधिमेदोपहितं विरुद्ध नार्थष्वसत्त्वं सद्वाच्यते च ।। इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ ९स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोगतोद्गारपरम्परेयम् ॥ २५ ॥ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । १२ परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिन शासनं ते ॥२६॥ नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैव परैर्विलुप्तं जगदप्यशेषम् ॥ २७॥ १५सदेव सत्स्यात् सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥२८॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे। १८ षट्जीवकायं त्वमनन्तसङ्ख्यमाख्यस्तथा नाथ यथा न दोषः॥२९॥ अन्योन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः। नयानशेषानविशेषमिच्छन्न पक्षपाती समयस्तथा ते ॥ ३०॥ . २१वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्य । लकेम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१ ॥ इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे २४ ___ जगन्मायाकारैरिव हतपरैर्हा विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन स्त्वमेवातसातत्वयि कृतसपर्याः कृतधियः ।। ३२ ॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिविरचितमन्ययोगव्यवच्छेदिका द्वात्रिंशिकाख्यं श्रीमहावीरखामिस्तोत्रम् ।

Loading...

Page Navigation
1 ... 67 68 69 70