Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
सावरिके प्रमाणनयतत्वालोकालकारे तृतीयः परिच्छेदः। ११ ध्वनिरिति । यद्यपि व्याप्यत्वं कार्यादिहेतूनामप्यति साध्येन साप्यस्वा. तथापि तनेह विवक्षितम् । किन्तु साध्येन तदात्मीभूतस्याकार्यादिरूपस्य प्रयत्नानन्तरीयकत्वादेः स्वरूपमित्यदोषः ॥ ७ ॥
अस्त्यत्र गिरिनिकुञ्ज धनञ्जयो धूमोपलम्भादिति कार्यस्य ॥७॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ७९ तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं गृह्यते ॥ ७९ ॥ उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥ ८॥ तिष्यतारका पुष्यनक्षत्रम् ॥ ८० ॥
उदगुर्मुहूर्तात्पूर्व पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य ॥ ८१॥
अस्तीह सहकारफले रूपविशेषः समास्वाद्यमानरसविशेषा-१२ दिति सहचरस्य ॥ ८२॥
इयं च साक्षात्षोढा अविरुद्धोपलब्धिरका, परम्परया तु संभवन्तीय. मन्त्रैवान्तर्भाव्या, तद्यथा-कार्यकार्याविरुद्धोपलब्धेः कार्याविरुद्धोपलब्धौ १५ अभूदत्र कोशः कलशोपलम्भात् । कोशकायं कुम्भ एवमन्यत्रापि ॥२॥ विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥ ८३॥ तत्राद्या स्वभावविरुद्धोपलब्धिः ॥ ८४ ॥ स्वभावविरुद्धोपलब्धिरिति प्रतिषेध्यस्थार्थस्य यः स्वभावः स्वरूपम् , तेन सह यत्साक्षाद्विरुद्धम् , तस्योपलब्धिः ॥ ८४ ॥ यथा नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भात् ॥ ८५॥ २१ स्पष्टः सर्वथैकान्तानेकान्तयोः साक्षाद्विरोधः। नन्वयमनुपलब्धिहेतुरेव युक्तो, 'यावान् कश्चित्प्रतिषेधः स सर्वोऽनुपलब्धेः' इति वचनादिति चेत्तन, उपलम्भाभावस्यात्र हेतुत्वेनानुपन्यासात् ॥ ८५ ॥ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥ ८६॥ . प्रतीति । प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्वाम्नेषां ये व्याप्सादयो व्याप्यकार्यकारणादयस्तंपामुपलब्धयः ॥ ८६ ॥
२४

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70