Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 25
________________ २०. सावचूरिके प्रमाणनतत्वालोकालङ्कारे तृतीयः परिच्छेदः । विरुद्धव्याप्तोपलब्धिर्यथा-नास्त्यस्य पुंसस्तत्त्वेषु विनिश्चयस्तत्र सन्देहात् ॥ ८७॥ ३ विरुद्धेति । जीवादितत्त्वगोचरो निश्चयः प्रतिषेध्यस्तद्विरुद्धश्चानिश्चयस्तेन व्याप्तस्य संदेहस्योपलब्धिः ॥ ८७ ॥ विरुद्धकार्योपलब्धिर्यथा न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदन६ विकारादेः॥ ८८॥ विरुद्धेति । वदनविकारस्ताम्रतादिः । प्रतिषेध्यः क्रोधाधुपशमः, तद्विरुद्धसदनुपशमः, तत्कार्यस्य वचनविकारादेरुपलब्धिः ॥ ८ ॥ ९ विरुद्धकारणोपलब्धिर्यथा-नास्य महर्षेरसत्यं वचः समस्ति, रागद्वेषकालुष्याकलङ्कितज्ञानसंपन्नत्वात् ॥ ८९ ॥ विरुद्धेति । प्रतिषेध्येनासत्येन सह विरुद्धं सत्यम् । तस्य कारणं रागाद्य१२कलङ्कितं ज्ञानम् । तत्कुतश्चित्सूक्ताभिधानादेः सिद्यत्सत्यं साधयति । तच सिचदसत्यं प्रतिषेधयति ॥ ८९॥ विरुद्धपूर्वचरोपलब्धिर्यथा नोंद्गमिष्यति मुहूर्तान्ते पुष्यतारा ५रोहिण्युद्गमात् ॥ ९॥ विरुद्धेति । प्रतिषेभ्योऽत्र पुष्योगमः तद्विरुद्धो मृगशीर्षोदयस्तदनन्तरं पुनर्वसूदयस्यैव भावात् । तत्पूर्वचरो रोहिण्युदयस्तस्योपलब्धिः ॥ ९० ॥ १. विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान्मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयात् ॥ ९१॥ विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याशानं सम्यग्ज्ञान२१ दर्शनात् ॥ ९२॥ विरुद्धति । प्रतिषेध्येन मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानं तरसहचरं सम्यग्दर्शनं तब प्राण्यनुकम्पादेः कुतश्विप्रसिद्यत् सहचरं सम्यग्ज्ञानं साधयति । इयं सप्तधापि विरुद्धोपलब्धिः साक्षाद्विरोधमाश्रित्योक्ता । परम्परया विरोशाश्रयणेन त्वनेकप्रकारापि विरुद्धोपलब्धिः संभवंत्यत्रैवान्तर्भाव्या, तद्यथाकार्यविरुद्धोपलब्धिापकविरूद्धोपलब्धिः कारणविरुदोब्धिरिति त्रयं स्वभाव२०बिरुद्धोपलब्धौ । तत्र कार्यविरुद्धोपलब्धियथा नात्र देहिनि दुःखकारण

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70