Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 14
________________ सावचूरिके प्रमाणनयतत्त्वालोकालङ्कारे तृतीयः परिच्छेदः। ९ उर्वतासामान्यं परापरविवर्तव्यापि मृत्वादिद्रव्यम्, एतदुभयमादिर्यस्य विसदृशपरिणामादेर्धर्मस्तोमस्य स तिर्यगूर्ध्वतासामान्यादिगोचरो यस्येति विषयाख्यानम् । सङ्कलनं विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनमारमा ३ स्वभावो यस्येति स्वरूपोक्तिः ॥ ५॥ यथा तजातीय एवायं गोपिण्डः, गोसदृशो गवयः । स एवायं जिनदत्त इत्यादि ॥ ६॥ तजातीय एवायं गोपिण्ड इत्यमिस्तिय॑क्सामान्योदाहरणे दर्शितेऽपि गोसदृशो गवय इति यत्तत्रैवोदाहरणान्तरं तन्नैयायिकनिग्रहार्थम् । तस्य गोसदृशो गवय इत्युपमानम् , तच्चायुक्तम् , गोविसदृशो महिष इत्यस्य प्रमाणा-९ न्तरतापत्तेः । स एवायं जिनदत्त इति तूतासामान्योदाहरणम् । आदिशब्दात् स एव वह्निरुन्मीयते मया । स एवार्थो नैयायिकध्यात इत्यादि मरणसचिवानुमानादिजन्यम् । तस्माद्दीघं हस्वमणु महल्लेदीयो दवीयो वेदं दूरा-१२ दयं तिग्मस्तनूनपात् सुरभीदं चन्दनमित्यादि च संकलनमात्रोदाहरणं मन्तव्यम् । अथायमनेनसदृश इत्यादि प्रत्यभिज्ञा प्रत्यक्षं वा कचित्किंचिदिति ब्रूमः । अनुभूततया परोक्षमप्येकं साक्षादिवाध्यवस्यतः पश्यतश्चापरं १५ प्रत्यभिज्ञैवेयम् । भवति च परोक्षस्यापि साक्षादिवाध्यवसाये प्रत्यक्षसर्वनाना परामर्शः, एषोग्निरनुमीयते, अयमस्य वाक्यस्यार्थः । उभयं तु प्रत्यक्षेण लक्षयतः प्रत्यक्षमेवैतत् ॥ ६ ॥ उपलंभानुपलंभसंभवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालंबनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा 'तर्कः ॥७॥ उपलंभेति । उपलंभानुपलंभाभ्यां प्रमाणमात्रेण ग्रहणाग्रहणाभ्यां संभवो : यस्येति कारणोक्तिः । त्रिकालीकलितयोः कालत्रयीवर्तिनोः । साध्यसाधनयोर्गम्यगमकयोः सम्बन्धोऽविनाभावो व्याप्तिरित्यर्थः । स आदिर्यस्याशेषदे-२४ शकालवर्तिवाच्यवाचकसम्बन्धस्य आलम्बनं गोचरो यस्य तत्तथेति विष. योक्तिः । इदमस्मिन्सत्येव भवतीत्यादिशब्दादिदमस्मिन्नसति न भवत्येवेत्या. कारं साध्यसाधनसंबन्धालम्बनम् , एवंजातीयशब्द एवंजातीयास्यार्थकस्य २७ २१

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70