Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala
View full book text
________________
. सावचूरिके प्रमाणनयतत्वालोकालकारे द्वितीयतृतीयपरिच्छेदौ । रोगादौ भिषग्वरः । न बाध्यते च प्रमाणेनाईताभिमतमनेकान्तादितत्वम् । तस्मात्तत्रासौ प्रमाणाविरोधिवाक् ॥ २६ ॥ केवलिनः कवलाहारवत्वे ३ सर्ववित्त्वम् विरुध्यते इतीष्टवतो नमाटान् निराकर्तुमाहुः
न च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम् कवलाहारसर्वक्षत्वयोरविरोधात् ॥ २७॥ इति श्रीदेवाचार्यविरचिते प्रमाणनयतत्त्वालोकालंकारे प्रत्यक्षखरूप
निर्णयो नाम द्वितीयः परिच्छेदः । इति प्रत्यक्षतरूपनिर्णयो नाम द्वितीयः परिच्छेदः॥
९ अस्पष्टं परोक्षम् ॥१॥
स्मरणप्रत्यभिज्ञानतर्वानुमानागममेदात्तत्पश्चप्रकारम् ॥ २॥
तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं संवेदनं १२ स्मरणम् ॥३॥
• संस्कारस्यात्मशक्तिविशेषस्य प्रबोधात् फलदानाभिमुख्यलक्षणासंभूतमिति कारण निरूपणम् । अनुभूतः प्रमाणमात्रेण परिच्छिन्नार्थों विषयो १५ यस्येति विषयकथनम् । तदित्युल्लेखवत्ता चास्य योग्यतापेक्षयाख्यायि ।
यावता स्मरसि चैत्र कश्मीरेषु वत्स्यामस्तन द्राक्षा मोक्ष्यामहे इत्यादिस्सरणे तच्छब्दोल्लेखनोपलक्षित एव । किन्विदं स्मरणं तेषु कश्मीरेविति ता १. द्राक्षा इंति तच्छब्दोल्लेखमहत्येव, न चैवं प्रत्यभिज्ञानेऽपि तत्प्रसङ्ग स्वस्य स एवायं इत्युल्लेखवत्त्वात् इति स्वरूपोक्तिः ॥ ३ ॥
तत्तीर्थकरबिंबमिति यथा ॥४॥ २१ तदिति यत्प्राक् प्रत्यक्षीकृतं स्मृतं प्रत्यभिज्ञातं वितर्कितमनुमितं श्रुतं का तस्य परामर्शः ॥ ४॥
अनुभवस्मृतिहेतुकं तिर्यगूईतासामान्यादिगोचरं संकलना२४त्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५॥
अनुभवश्च प्रमाणार्पिता प्रतीतिः, स्मृतिश्च प्रागुकैव । ते तुर्यलेति कारणो२६ पदेशः । तिर्यक्सामान्यं च गवादिषु गोस्वादिखरूपं सदशपरिणामात्मकम् ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70