Book Title: Pramannay Tattvalolankar
Author(s): Vijayramsuri
Publisher: Surendrasuri Jain Tattvagyan Shala

View full book text
Previous | Next

Page 6
________________ सावचूरिकः सुवादिचक्रचक्रवर्तिश्रीदेवाचार्यविनिर्मितः प्रमाणनयतत्त्वालोकालङ्कारः। रागद्वेषविजेतारं शातारं विश्ववस्तुनः। शक्रपूज्यं गिरामीशं तीर्थेशं स्मृतिमानये ॥१॥ नमः सर्वज्ञाय । रागेति । रागद्वेषयोर्विशेषेण जयनशीलमिति ताच्छीलि-३ कस्तृन् । तीर्थेशमत्र श्रीवीरम् । भनेन विशेषणचतुष्केणापायापगमादयो मूलातिशयाश्चत्वार उक्ताः । एतेनैव समस्तेन गणधरादेः स्वगुरुपर्यन्तस्य स्मृतिः कृतैव, तस्याप्येकदेशेन तीर्थेशस्वादुक्तातिशयाधारवाच ॥ १॥ ६ प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते ॥१॥ प्रमाणेति । प्रमाणनययोस्तत्वं तस्य व्यवस्थापनमेवार्थः प्रयोजनं यत्रो. पक्रमणे तत्तदर्थमिति । क्रियाविशेषणं इदम्, स्वसंवेदनेनाऽन्तस्तत्वतया ९ प्रतिभासमान प्रकृतं शास्त्रमुपक्रम्यते बहिःशब्दरूपतया प्रारभ्यते ॥१॥ प्रमाणस्थादौ लक्षणमाहखपरव्यवसायि ज्ञानं प्रमाणम् ॥ २॥ खपरेति । स्वमात्मा ज्ञानस्य स्वरूपम् , परः स्वमादन्योऽर्थस्तो व्यवस्थतीसेवेशीलं यत्तत्तथा ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् ॥२॥ इदमेव समर्थयति १ अपायापगम-शान-पूजा-बागतिशयामिख्याः । २ असाधारणस्वरूपम्। .. १५

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 70