Book Title: Prakrit Vidya 2002 10
Author(s): Rajaram Jain, Sudip Jain
Publisher: Kundkund Bharti Trust

View full book text
Previous | Next

Page 53
________________ भ्याम्, भिस् । चतुर्थी—डे, भ्याम्, भ्यस् । पञ्चमी—ङसि, भ्याम्, भ्यस्। षष्ठी—डस्, ओस्, आम्। सप्तमी—डि, ओस् सुप्। . कच्चायन- “ततो च विभत्तियो, सियो अंयो नाहि सनं स्माहि सनं स्मिसु" -(2/1/3-4)। विभक्तियाँ- पठमा—सि, यो। दुतिया—अं, यो। ततीया—ना, हि । चतुत्थीस, न। पञ्चमी—स्मा, हि। छट्ठी—स, न। सत्तमी—स्मिं, सु। 23. सम्बुद्धिसंज्ञा कातन्त्र— “आमन्त्रिते सि: सम्बुद्धिः " – (2/115)। उदाहरण हे वृक्ष ! हे अम्ब ! कच्चायन– “आलपने सि गसञो" – (2/116) । उदाहरण—भोति अय्ये ! 24. अग्निसंज्ञा कातन्त्र– “इदुदग्नि:" – (2/1/8)। उदाहरण—अग्निम्, पटुम् । कच्चायन— “इवण्णुवण्णाज्झला" – (2/1/7) । उदाहरण—अग्गि, भिक्खु । 25. नदीसंज्ञा कातन्त्र– “ईदूत् स्त्र्याख्यौ नदी" --(2/1/9)। उदाहरण—नद्यै, वध्वै। कच्चायन- "ते इत्यिख्या पो” –(2/1/8)। उदाहरण—इत्थी, वधू। 26. श्रद्धासंज्ञा कातन्त्र– “आ श्रद्धा" – (2/1/10)। उदाहरण—श्रद्धा, माला। कच्चायन- उदाहरण—करुणा, कञा। 27. एकारादेश कातन्त्र– “धुटि बहुत्वे त्वे, ओसि च" – (2/1/19, 20)। उदाहरण—एषु, वृक्षयोः । कच्चायन- "सूहिस्वकारो ए, सब्बनामानं नम्हि च, सब्बस्सि मस्से वा" —(2/1/50, 51: 3/10)। उदाहरण—सब्बेसु, सब्बेहि, सब्बेसानं, एषु। ___ 28. 'इन' आदेश कातन्त्र– “इन टा" – (2/1/23)। उदाहरण—वृक्षण। कच्चायन- “अतो नेन" – (2/1/52)। उदाहरण—सब्बेन। 29. यकारादेश कातन्त्र– “डेर्य:" – (2/1/24)। उदाहरण—वृक्षाय । कच्चायन— “आय चतुत्येकवचनस्स तु”—(2/1/58)। उदाहरण—अत्थाय, हिताय। 30. 'स्मात्-स्मिन्' आदेश कातला— “डसि: स्मात्, डि स्मिन्” –(2/1/26-27) । उदाहरण सर्वस्मात् सर्वस्मिन्। कच्चायन- “स्माहिस्मिन्नं म्हाभिम्हि वा” – (2/1/48)। उदाहरण—पुरिसस्मा, पुरिसस्मि। प्राकृतविद्या अक्तूबर-दिसम्बर '2002 00 51

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116