Book Title: Prakrit Vidya 2002 10
Author(s): Rajaram Jain, Sudip Jain
Publisher: Kundkund Bharti Trust

View full book text
Previous | Next

Page 52
________________ _15. यकारादेश कातका- “इवर्णो यमसवर्णे न च परो लोप्य:" – (1/2/8)। उदाहरण-दध्यत्र, नयेषा। कच्चायन- “पसञस्स च" – (2/1/21) । उदाहरण-पुथव्या, रत्या। 16. प्रकृतिभावसन्धि कातन्त्र– “ओदन्ता अ इ उ आ निपाता: स्वरे प्रकृत्या, द्विवचनमनौ, बहुवचनममी, अनुपदिष्टाश्च" – (1/3/1-4)। उदाहरण—अहो आश्चर्यम्, माले इमे, अमी अश्वा:, आगच्छ भो देवदत्त अत्र। कच्चायन– “सरा पकति व्यञ्जने, सरे क्वचि" – (1/3/1-2)। उदाहरणतिण्णो पारगतो, को इमं। 17. द्वित्वसन्धि कातन्त्र– “डणना इस्वोपधा: स्वरे द्वि:" – (1/4/7)। उदाहरण—क्रुङत्र, सुगण्णत्र, पचन्नत्र। .. कच्चायन- “वग्गे घोसाघोसानं ततीयपठमा" -(1/3/7)। उदाहरणचत्तारिट्ठानानि। 18. अनुस्वारसन्धि कातन्त्र– “मोऽनुस्वारं व्यञ्जने" – (1/4/15) । उदाहरण—त्वं यासि, त्वं रमसे। कच्चायन- “अं व्यञ्जने निग्गहीतं" – (1/4/1) । उदाहरण—एवं वुत्ते। 19. परसवर्णसन्धि काता - “वर्गे तद्वर्गपञ्चमं वा, वर्गे वर्गान्त:" – (1/4/16; 2/4/45)। उदाहरण—त्वङ्करोषि, नन्दिता। कच्चायन- “वग्गन्तं वा वग्गे" – (1/4/2) । उदाहरण—तन्निब्बुतं । 20. विसर्ग को उकारादेश कातन्त्र– “अघोषवतोश्च" – (1/5/8)। उदाहरण—को धावति, मनोमयम्। कच्चायन- “एतेसमो लोपे" - (2/3/23) । उदाहरण—मनोमयं, अयोमयं । 21. लिंगसंज्ञा कातन्त्र– “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" – (2/1/1)। उदाहरण—वृक्ष:, हे वृक्ष ! कच्चायन- "लिंगं च निपच्चते, तदनुपरोधेन" – (2/1/2, 5)। उदाहरण—ब्रह्मा। 22. विभक्तिविधान कातला- "तस्मात् परा विभक्तय:" – (2/1/2)। विभक्तियाँ- प्रथमा–सि, औ, जस् । द्वितीया—अम्, औ, शस्। तृतीया—टा, 0050 प्राकृतविद्या अक्तूबर-दिसम्बर '2002

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116