Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 90
________________ ९. हरिभद्रसूरिचरितम् । तदनु च खटिनीकृतोपवीतौ जिनपतिबिम्बहृदि प्रकाशसत्त्वौ । शिरसि च चरणौ निधाय यातौ प्रयततमैरुपलक्षितौ च बौद्धैः ।। ७८ ॥ प्रतिघवशकडारकेकरा!रतिकुशलैरवलोकितौ च तैस्तौ ।। गुरुरवददहो पुनः परीक्षामपरतरां सुगतद्विषोविधास्ये ॥ ७९ ॥ . स्थिरतरमनसस्तदाध्वमद्य प्रतिविधये हि न चादरो विधेयः । सुरशिरसि च पादपातमुख्यं न हि समधीनिधयोऽपि संविदध्यः ॥ ८॥ अथ च कृतमिहोपवीतमेतत् प्रतिकृतमत्र कृते दृढत्वचिह्नम् । दृढमतिरपरोऽपि कश्चिदीदृग् नहि विदधाति यथा विकर्मभीतः ।। ८१ ।। परनगरसमागताश्च विद्यार्थिन इह नैव मया कदर्थनीयाः। भवति च कुयशोभरस्तदत्र प्रतिकरणं कुपरीक्षितं न कार्यम् ॥ ८२ ।। इति वचनममुष्य ते निशम्य स्थितिमभजन गुरुणा जना निरुद्धाः । शयनभुवि गृहोपरिस्थितानां प्रतिदिशि यामिक एक एव चक्रे ।। ८३ ।। जिनगुरुशरणं विधाय रात्राविह शयितौ परमेष्ठिनः स्मरन्तौ । समगत च तयोरनिच्छतोरप्यसुखभरे सुलभा तदा प्रमीला ॥ ८४ ॥ प्रतततम'घटावली तदोर्डावनितलतः स विमोचयांबभूव । खडखडखडिति स्वरेण शय्यां विजहुरमी विरसं तदा रटन्तः ।। ८५ ।। निजनिजकुलदेवताभिधास्तेऽभिदधुरिहाद्भुतसम्भ्रमेण तौ च । जगृहतुरथ जैननाम तेषां नरयुगलं मतमित्यभूच शब्दः ॥ ८६ ॥ अथ निधनभयेन साहसिक्याद् वरतरमौपयिकं तु लब्धवन्तौ । अनवरतमहातपत्रवृन्दात् तत उदबध्यत तयुगं स्वदेहे ॥ ८७ ॥ तनुरुहयुगवत् ततः पृथिव्यां मुमुचतुरंगमथोर्द्धभूमितस्तौ । मृदुशयनतलादिवोत्थितौ चाप्रहततनू कुशलावु'दग्रबुद्ध्या ।। ८८ ।। लघुतरचरणप्रचारवृत्त्या द्रुतमपचक्रमतुः पुरात् तदीयात् । मतिविभववशादबुद्धयानौ छलयति' कं* न मतिर्हि सुप्रयुक्ता ॥ ८९ ॥-त्रिभिर्विशेषकम् । हत हत परिभाषिणस्तयोस्तेऽनुपदमिमे प्रययुर्भटास्तदीयाः । अतिसविधमुपागतेषु हंसोऽवदिति तत्र कनिष्ठमात्मबन्धुम् ॥ ९० ॥ ब्रज झगिति गुरोः प्रणामपूर्व प्रकथय 'मामकदुष्कृतं हि मिथ्या । अभणितकरणान्ममापराधः कुविनयतो विहितः समर्षणीयः ॥ ९१ ॥ इह निवसति सूरपालनामा शरणसमागतवत्सलः क्षितीशः । नगरमिदमिहास्य चक्षुरीक्ष्यं निकटतरं ब्रज सन्निधौ ततोऽस्य ॥ ९२ ।। इति सपदि विसर्जितोऽपि तस्थौ क्षणमेकं स तु तैः सहस्रयोधी । गततनुममतस्त्वयुद्ध्यतैतैः हठहृतधन्वशरावलीभिहसः॥ ९३ ॥ 1N प्रतनुतम। 2 BC कुशलादुदन । 3 N वलयति । 4 A किं। 5A दुष्कृतमामकं । 6 N युद्ध्यते तैः ।

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252