Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 239
________________ २१६ २१६ प्रभावकचरिते श्रीप्रद्युम्नगुरोहिमांशुविशदो बोधः शुचेः सङ्गतो __ मिश्रो रक्तरुचा' मम प्रतिपदास्फूर्जद्यशःपूरुषः। ज्ञानश्रीपुरतः पदार्थघटनाविम्बद्वयोहङ्कनात् जातो ग्रन्थमिषेण साक्षरशुचिर्द्रम्मश्चिरं नन्दतु ॥ २१ ॥ वेदानल-शिखि-शशधर (१३३४) वर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने सम्पूर्ण पूर्वऋषिचरितम् ॥ २२ ॥ शिक्षाप्रसादवशतः खगुरोर्मयैनमायासमत्र दधता यदवापि पुण्यम् । व्याख्यानसक्तमनसः श्रवणादराश्च श्रेयस्सुसङ्गममनुत्तरमवाप्नुवन्तु ॥ २३ ॥ 10 ग्रन्थस्य मानमस्य प्रत्यक्षरगणनया सुनिर्णीतम् । पश्चसहस्राः सप्त च शतानि चतुरधिकसप्ततियुतानि* ॥ २४ ॥ । प्रिशस्ति श्लोक ४०, उभयं ५७७४, शिवमस्तु । 1D मिश्रोरुक्तरुचा; N मिश्रो(चारु)रुचा। 2 A पूर्वर्षिचरितम् । * B चतुरशीति अधिकमिह । 1 B आदर्श नास्तीयं समस्ताऽपि प्रन्थकारकृता खकीया प्रशस्तिः ।

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252