Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
15
२२. हेमचन्द्रसूरिचरितम् ।
१९१ (३) नमः कर्पूरपूराभं, चन्द्रो विद्रुमपाटलः । कजलं क्षीरसङ्काशं...... . वाचाऽनुपदमेवासौ ताः पुपूरे कवीश्वरः । सिद्धसारस्वतानां हि विलम्बकविता कुतः ॥ २१७ ॥
ताश्चमूर्तिमेकां नमस्यामः शम्भोरम्भोमयीमिमाम्। अनोत्पन्नतया यस्याः (१) पौत्रः सोऽपि पितामहः ॥ २१८॥ 5
चलितश्चकितो 'भीतस्तव देव ! प्रयाणके । (२) सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २१९ ॥ (३) नभः कर्पूरपूराभं चन्द्रो विद्रुमपाटलः।
कजलं क्षीरसङ्काशं करिष्यति शनैः शनैः॥ २२० ॥ इत्थं गोष्ठ्या महाविद्वशिरःकम्पकृता तदा । कियन्तमपि निर्वाह्य क्षणं सौधं ययौ नृपः ॥ २२१॥ 10 ६११. अन्यदा श्रीदेवसूरिजितवादक्षणे मुदा । दत्ते वित्ते नरेन्द्रेण लक्षसंख्ये तदुद्धृते ॥ २२२ ॥
अपरेणापि वित्तेन जैनप्रासाद उन्नते । विधापिते ध्वजारोप विधानाख्यमहामहे ॥ २२३ ॥ देवबोधोऽपि सत्पात्रं तत्राहूयत हर्षतः । समायातेन भूपेन धर्मे ते स्युः समा यतः ॥ २२४॥ श्रीजयसिंहमे ख्यमहेशभुवनाग्रतः। आगच्छन् शङ्करं दृष्ट्वा शार्दूलपदमातनोत् ॥ २२५ ॥
यत:एको रागिषु राजते प्रियतमादेहार्द्धहारी हरो श्रीमदराजविहारेऽसावाययावुत्सवोन्नते । दृष्ट्वाऽर्हन्तं द्वितीयं च पदं प्रणिजगाद सः ॥ २२६ ॥
नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः। ततस्तत्र महापर्षत्पार्षद्यान बुधशेखरान् । सावहेलं समीक्ष्याह स्वज्ञानाशावलिप्तधीः ॥ २२७ ॥ तद्यथा
20 दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः
शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ २२८ ॥ भद्रासने समासीनः शक्तिप्रकटनाकृते । आह भूपं नरं कश्चिदानाययत पामरम् ॥ २२९ ।। राज्ञाऽऽदिष्टः प्रतीहारस्तत्क्षणादानयद् द्रुतम् । श्रीसिद्धाधीशकासारात् कञ्चित् कासारवाहकम् ॥२३०॥ भगवानपि पप्रच्छ किं ते परिचयोऽक्षरे । कियानप्यस्ति स प्राह 'स्वज्ञातिसदृशं वचः ॥ २३१॥ 25 स्वामिन्नाजन्म नो शिक्षे 'था जा' इत्यक्षरे विना । रक्ताक्षवाहे रक्ताक्षस्तत्पुच्छास्यगतागतान् ॥ २३२ ।। उवाच विदुषां नाथो देवबोधस्तदीयके । उत्तमाङ्गे करं न्यस्यामुष्य वाक् श्रूयतां जनैः ॥ २३३ ॥ ततो दत्तावधानेषु सभ्येषु स्थिरधीरगीः । काव्याभ्यासीव महिषीमहामात्योऽब्रवीदिदम् ।। २३४ ॥
तं नोमि यत्करस्पर्शाद् व्यामोहमलिने हृदि। सद्यः सम्पद्यते गद्यपद्यबन्धविदग्धता ॥ २३५॥
30 इत्याकर्ण्य सकर्णेपूत्कर्णेष्वतिचमत्कृतेः । द्रव्यलक्षं ददौ सिद्धाधीश्वरोऽस्य कवीशितुः ॥ २३६ ॥ ६१२. आप्राक् तदीयवैरस्यात् श्रीपालोऽपि कृतिप्रभुः । वृत्तान्यन्वेषयत्यस्यासूयागर्भमना मनाक् ॥२३७॥
अन्यदात्यद्भुतं चारैर्भगवञ्चरितं किल । महन्निन्द्यमवज्ञेयं सम्यग् विज्ञातमौच्यत ॥ २३८ ॥
1D चकितश्छन्नस्तव। 2N ध्वजारौप्य। 3 N खज्ञानासाविलप्तधीः। 4 N प्रज्ञाति। 50 देवबोधस्तृतीयके।
Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252