Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 224
________________ २२. हेमचन्द्रसूरिचरितम् । २०१ अर्णोराजोऽप्यजानानः सिद्धकुम्भभवत्रतम् । अवमेनेऽवलेपोप्रव्याहारोर्मिभिरेव तम् ॥ ५१९ ॥ अथैकादश वर्षाणि विजुगोप पदोरधः । ममाथ द्वादशेऽप्यस्तु काऽत्र भूपालकल्पना ॥ ५२० ॥ हतसत्त्वोद्वृतैर्भीत्या कृत्रिमैरपि दर्शनैः । जीव जीवेति जल्पद्भिर्मतो राजा स्वसेवकैः ॥ ५२१ ॥ तथा चारुभटः श्रीमत् सिद्धराजस्य पुत्रकः । हक्काढक्कास्वरभ्रान्तहस्ती मामुपतिष्ठते ॥ ५२२ ॥ इत्यनल्पविकल्पैः स यन्त्रान् नासज्जयत् तदा । दुर्गे स्वर्ग इवासीन उदासीनोऽकुतोभयः ॥ ५२३ ॥ कुन्ततोमरशक्त्याद्यैः पूर्णेष्वट्टालकेष्वपि । विलेभे न भटवातं निजभाग्यकदर्शितः ॥ ५२४ ॥ श्रीमान् कुमारपालोऽपि ज्ञात्वेति प्रणिधित्रजैः । अनीकिनीं निजां दानमानाद्यैः समपूजयत् ॥ ५२५ ॥ गजानां प्रतिमानानि शृङ्खलान् मुकुरांस्तथा । अश्वानां कविका वल्गा दाम - पल्ययनानि च ॥ ५२६ ॥ रथानां किंकिणीजालचक्राङ्गयुगशम्बिकाः । योधानां हस्तिका - वीरवलयानि च चन्द्रकान् ॥ ५२७ ॥ सुवर्णरत्न माणिक्यसूचीमुखमयान्यपि । चतुरङ्गेऽपि सैन्येऽसौ भूषणानि ददौ मुदा ॥ ५२८ ॥ - विशेषकम् | 10 रोहणद्रुमकर्पूर कश्मीरजविलेपनैः । स्वयं विलिप्य वक्राणि भटानां पटुताभृताम् ॥ ५२९ ॥ सहस्रपत्रचांपेयजातीविचिकिलस्रजः । कामं धम्मिल्लमालासु बबन्ध स्वयमीशिता ॥ ५३० ॥ - युग्मम् | हेमन्तसितपत्राभैः शातकुम्भसमैरसौ । स्कन्धानभ्यर्चयद् योधप्रधानानां प्रमोदतः ॥ ५३१ ॥ सान्धकारे निशीथे च राजा तेजः प्रतापभूः । तानुत्साह्य सुधासंधीचीभिर्वचनवीचिभिः ।। ५३२ ॥ चचाल संमदोत्तालकलकेलिकुलावनिः । अतूर्यवऋनिर्घोषं रहो योगीव निध्वनिः ॥ ५३३ ॥ पर्वताधित्यकाभूमिं गत्वा तूर्यरवान् समम् । व्यस्तारयत् तथा चक्रे भूपः सूकरिकास्तथा ॥ ५३४ ॥ तदा च वाग्भटामात्यस्तेनादिष्टः समानय । आप्रभातात् पंचशतीमार्द्राणां सैरिभत्वचाम् ॥ ५३५ ॥ तेनानीताश्च ताः संवर्मिणोऽथ रथमण्डपः । खंडीः प्रपातयामासुस्तन्मध्यस्था भटोत्कटाः ॥ ५३६ ॥ एके च दशनैः खड्गान्युत्पाट्यारुरुहुर्द्वतम् । प्राकारकपिशीर्षाणि तच्छीर्षाणीव विक्रमात् ॥ ५३७ ॥ व्यद्रवन्नथ तेऽन्तस्था विहिते संप्रसारणे । ह्रस्वीकृताः कुमारेण भूपेनाख्यातवेदिना ॥ ५३८ ॥ विवृत्य गोपुरद्वारं बहिर्निरसरत् प्रगे । अर्णोराजोऽपि तत्राजौ स्वजीवे विगतस्पृहः ॥ ५३९ ॥ बाद्यमानेषु संग्रामतूर्येषु प्रतिशब्दितैः । शब्दाद्वैतं बभूवात्र पक्षयोरुभयोरपि ॥ ५४० ॥ कातराणां तदा तत्र देहान्नाशाक्षमानिव । परित्यज्य ययुः प्राणाः पातालं शरणार्थिनः ५४१ ॥ ततः प्रववृते युद्धं खड्गाखड्गि शराशरि । बाहूबाहवि सर्वत्रादृश्यमानजनास्यकम् ॥ ५४२ ॥ शूरसंक्रान्तिकाले च भूधरा अस्मया इव । बहुशः खण्ड्यमानाङ्गा अदृश्यन्त गजेश्वराः ॥ ५४३ ॥ पक्ककूष्माण्डकानीवाखण्ड्यन्तात्र तुरङ्गमाः । शालिपर्पटवद्रध्याः समचूर्यन्त निर्भरम् ॥ ५४४ ॥ परिपक्त्रिमकालिङ्गवत् पत्तिजठरावलिः । पाटिता तत्र कालेयप्लीहफुप्फुससंकुलाः || ५४५ ॥ विचेरुर्गगने गृधा नूनं मांसाभिलाषुकाः । विमानस्थाप्सरो दूता इव प्राणेशसङ्गमे ॥ ५४६ ॥ इत्येवमन्वय ख्यातिनामोघट्टनपूर्वकम् । युद्धे भवति शान्तासु धूलीषु मदवारिभिः ।। ५४७ ॥ पट्टवारणयोस्तत्र दन्तादन्ति विलग्नयोः । दृष्टचारुभटो राज्ञाऽरिनिषादितया स्थितः ॥ ५४८ ॥ श्यामलाधोरणस्तत्र हस्तिहक्काभयापहृत् । उत्कील्याच्छपटीं द्विः स कृत्वा तस्य श्रुती प्यधात् ॥५४९॥ ततश्चारुभटो गर्वाद्धस्तिदन्ते पदं दधौ । यत् कियान् प्रतिमातङ्ग इति चेतसि चिन्तयन् ।। ५५० ॥ पक्षयोर्गुर्जरेशोऽपि लोचने संन्यवीविशत् । बलं विघटितं सर्वं महाधरमुखं तदा ॥ ५५१ ॥ 1 N संवम्मिंणोघरघमं । 2 N B मध्ये तु । 3 N कृतः । 4 N देह नाशाक्षमानि च । 5A पिधात् । प्र० २६ 5 15 20 25 30

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252