Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 180
________________ १८. सूराचार्यचरितम् । उपाध्यायश्च तत्राहातिथयः कुत आययुः । ऊचे तत्रस्थिताचार्यैरणहिल्लपुरादिति ॥ १४९॥ विशेषसम्भ्रमाच्चक्रेऽध्यापकः' स्वागतादिकम् । उपावीविशदेषोऽपि प्रधानासनि तद्वयम् ॥ १५० ।। सूराचार्यस्ततः प्राह ग्रन्थः कोऽत्र प्रवाच्यते । कृतिः श्रीभोजराजस्य शब्दशास्त्रं स चावदत्॥१५॥ प्रोच्यतां तन्नमस्कार इत्युक्तेऽभ्यागतैर्बुधैः । उपाध्यायः सह च्छात्रैः पटुवरमुवाच तम् ॥ १५२॥ तद्यथाचतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं शुद्धवर्णा सरखती ॥ १५३ ॥ सूराचार्यस्ततः प्राह किञ्चिदुत्प्रासगर्भितम् । एवंजातीयविद्वांसो देशेऽत्रैव न चान्यतः ॥ १५४ ॥ अस्माभिर्भारती पूर्वमश्रावि ब्रह्मचारिणी । कुमारी साम्प्रतं तत्र व्यपदिष्टा वधूरिति ॥ १५५ ॥ चित्रमश्रुतपूर्व तदन्यत् पृच्छामि किञ्चन । मातुलस्य सुता गम्या यथाऽऽस्ते दक्षिणापथे ॥ १५६ ॥ 10 सुराष्ट्रायां भ्रातृजाया देवरस्य यथोचिता । भवद्देशे तथा गम्याऽनुजाङ्गजवधूः कथम् ॥ १५७ ॥ यद्वधूशब्दसामीप्ये 'मानसे रमतां मम' । प्रयुक्तं तद् भवन्त्येव देशाचाराः पृथग्विधाः ॥ १५८ ॥ अनुत्तरं प्रतिहतश्चालयन्नन्यसंकथाः । कालं विलम्बयामासेष्टानध्यायकृतादरः॥ १५९॥ सन्ध्यावसरसंप्राप्तः श्रीभोजनृपतेः पुरः । अपराहृतिवृत्तं स जगौ विस्मयकारकम् ॥ १६० ।। भपश्च विस्मितः प्राह सम्भाव्यं गर्जरावनौ । इदं प्रातर्विलोक्योऽसौ विद्वानाहय निश्चितम् ॥ १६१॥ 15 तत्रस्थाचार्यपार्श्वे च भूपालः प्रेषयन्नरान् । आह्वातुमतिथिं ते 'च भक्तिपूर्व तमाह्वयन् ॥ १६२ ॥ ततो बूटसरस्वत्याचार्येण सह स प्रभुः । ययौ श्रीभोजभूनाथसभां स्वर्गसभानिमाम् ॥ १६३ ॥ राज्ञा नृपाङ्गणेऽग्रे च शिलैका निहिता तदा । गूर्जराने निजप्राणस्फूर्तिदर्शनहेतवे ॥ १६४ ॥ तत्र पूर्ण पुनश्छिद्रं प्राग् विधाप्य पिधाय' च । तद्वर्णसमकल्केन तादृशोऽपि छलार्थिनः ॥१६५॥-युग्मम् । आगच्छन्तं तदाऽऽलोक्य सूरि शरमिलापतिः । आकर्ण धनुराकृष्यामुचल्लले दृशं दधन् ॥ १६६ ॥ 20 सूराचार्यश्च सूक्ष्मेक्षी कल्कालेपं तटस्थितम् । बाणामोत्कीर्णमालोक्य गर्भार्थं काव्यमब्रवीत् ॥ १६७ ॥ तथा हिविद्धा विद्धा शिलेयं भवतु परमतः कार्मुकक्रीडितेन __ श्रीमन् पाषाणभेदव्यसनरसिकतां मुश्च मुश्च प्रसीद । वेधे कौतूहलं चेत् कुलशिखरिकुलं बाणलक्षीकरोषि । 25 ध्वस्ताधारा धरित्री नृपतिलक ! तदा याति पातालमूलम् ॥ १६८॥ इत्थमद्भुतसामर्थ्यवर्णनात् तोषितो नृपः । अधृष्यप्रज्ञमेनं श्रीधनपालोऽपि बुद्धवान् ॥ १६९ ॥ व्यचिन्तयच्च बुद्धव' विज्ञानं भूपतेरियम् । गर्भितोक्तिरहो जैना जीयन्ते केन मेधया ॥ १७ ॥ निजाश्रयं ययौ श्रीमान् सूराचार्यो नृपार्चितः। ६७. राजाऽऽस्थानमथाऽऽस्थाय समस्तविदुषोऽवदत् ॥ १७१ ॥ 30 गूर्जरोऽयं महाविद्वानाययौ श्वेतचीवरः । अनेन साध कोऽपीह वादमुद्रां बिभर्तु वः ॥ १७२ ॥ पण्डितानां सहस्रार्धमध्ये सर्वेऽप्यवाङ्मुखाः । भग्नास्तत्प्रतिघातेन घनगार्भका इव ॥ १७३ ॥ विलक्षो नृपतिः प्राह किं गेहेनर्दिनः खलु । स्वयं वृत्तिभुजोऽस्माकं विद्वजल्पा मुधा बुधाः ॥ १७४ ॥ 1N व्यापकः। 2N तं च। 30 ततश्चडसर। 4 N नृपांगणाग्रे च। 5A विधाय। 6N सूरीश्वरमिला। 7N बुद्धिं च।

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252