Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
१९. अभयदेवसूरिचरितम् ।
१६५
द्रम्मलक्षत्रयं कोशाध्यक्षाद् दापयति स्म सः । पुस्तकान् लेखयित्वा च सूरिभ्यो ददिरेऽथ तैः ॥ १२५ ॥ पत्तने ताम्रलियां चाशापल्यां धवलक्कके । चतुराश्चतुरशीतिः श्रीमन्तः श्रावकास्तथा ॥ १२६ ॥ पुस्तकान्यङ्गवृत्तीनां वासनाविशदाशयाः । प्रत्येकं लेखयित्वा ते सूरीणां प्रददुर्मुदा ॥ १२७ ॥ युग्मम् । प्रावर्त्तन्त नवाङ्गानामेवं तत्कृतवृत्तयः । श्रीसुधर्मोपदिष्टेष्टतत्त्वतालककुञ्चिकाः ॥ १२८ ॥ ९४. पुरं धवलकं प्रापुरथ संयमयात्रया । स्थानेष्वप्रतिबन्धो हि सिद्धान्तोपास्तिलक्षणम् ॥ १२९ ॥ आचामाम्लतपःकष्टान्निशायामतिजागरात् । अत्यायासात् प्रभोर्जज्ञे रक्तदोषो दुरायतिः ॥ १३० ॥ अमर्षन्त' जनास्तत्र प्रोचुरुत्सूत्र' देशनात् । वृत्तिकारस्य कुष्ठोऽभूत् कुपितैः शासनामरैः ॥ १३१ ॥ निशम्येति शुचाक्रान्तः स्वान्तः प्रायाभिलाषुकः । निशि प्रणिदधे पन्नगेन्द्रं श्रीधरणाभिधम् ॥ १३२ ॥ लेलिहानेश्वरं लेलिहानं देहमनेहसा । अचिरेणैक्षत श्रीमान् स्वप्ने सत्त्वकषोपलः ॥ १३३ ॥ कालरूपेण कालेन व्यालेनालीढविग्रहः । क्षीणायुरिति संन्यास एव मे साम्प्रतं ततः ॥ १३४ ॥ इति ध्यायन् द्वितीयाहो' निशि स्वप्ने स औच्यत ।
१३६ ॥
१३७ ॥
धरणेन्द्रेण रोगोऽयं मयाऽऽलि हृतस्ततः ॥ १३५ ॥ युग्मम् । निशम्येति गुरुः प्राह नार्तिर्मे मृत्युभीतितः । रोगाद्वा पिशुना यत्तु कदा तद्धि दुःसहम् ॥ नागः प्राहाधृतिर्नात्र कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं हित्वा दैन्यं जिनोद्धृतेः ॥ श्रीकान्तीनगरी सत्कधनेशश्रावकेण यत् । वारिधेरन्तरा यानपात्रेण व्रजता सता ॥ १३८ ॥ तदधिष्ठायकसुरस्तम्भिते वहने ततः । अर्चितव्यन्तरस्योपदेशेन व्यवहारिणा ॥ १३९ ॥ तस्या भुवः समाकृष्टा प्रतिमाणां त्रयी शितिः' । तेषामेका च चारूपग्रामे तीर्थं प्रतिष्ठितम् ॥ १४०॥ अन्या श्रीपत्तने चिञ्चातरोर्मूले निवेशिता । अरिष्टनेमिप्रतिमा प्रासादान्तः प्रतिष्ठिता ॥ १४१ ॥ तृतीया स्तम्भनग्रामे सेटिकातटिनीतटे । तरुजात्यन्तरे भूमिमध्ये विनिहिताऽस्ति च ॥ १४२ ॥ तां श्रीमत्पार्श्वनाथस्याप्रतिमां प्रतिमामिह ।
प्रकटीकुरु तत्रैतन्महातीर्थं भविष्यति ॥ १४३ ॥ - षङ्गिः कुलकम् । पुरा नागार्जुनो विद्यारससिद्धो धियां निधिः । रसमस्तम्भयद् भूम्यन्तः स्थबिम्बप्रभावतः ॥ १४४ ॥ ततः स्तम्भनकाभिख्यस्तेन ग्रामो निवेशितः ।
5
1 N अमर्षेणजना° । 2 N प्रोचुरुच्छत्र° । 3 N प्रेयाभि । 4 N द्वितीयेऽह्नि । 5 N यंतु । 6 N°हारिणौ । 7 N त्रयीवितुः । 8 N सूरिवृद्धारुपांते । 9 N स्वरूपतस्तत्र । 10 N D पालो यथाप्रतः । 11 N °नुमतो 12 N यथा ।
10
15
20
१४९ ॥
तदेषा तेऽपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥ १४५ ॥ युग्मम् । अदृष्टान्यैः सुरी वृद्धारूपा ते मार्गदर्शका | श्वेत ( श्वान ? ) स्वरूपतः क्षेत्रपालो गन्ता" यथाग्रतः ॥ १४६ ॥ 25 उक्त्वेत्यन्तर्हिते तत्र सूरयः प्रमदोद्धुराः । व्याकुर्वन्ति स्म सङ्घस्य निशावृत्तं तदद्भुतम् ॥ १४७ ॥ ततश्च संमदोत्तालैः प्रक्रान्ता धार्मिकैस्तदा । यात्रा नवशती तत्र शकटानां चचाल च ॥ १४८ ॥ अभूत्वा प्रभुर्वृद्धा कौलेयकपदानुगः । श्रावकानुगतो" ऽचालीत् तृणकण्टकिना था " ॥ शनैस्तत्र ययुः सेटीतीरे तत्र तिरोहितौ । वृद्धा-श्वानौ ततस्तस्थुस्तत्राभिज्ञानतोऽमुतः ॥ १५० ॥ पप्रच्छुरग्रे गोपालान् पूज्यं किमपि भो ! किमु । जाल्यामत्रास्ति तेष्वेकः प्रोवाच श्रूयतां प्रभो ! ।। १५१ ।। 30 ग्रामे महीणलाख्यस्य मुख्यपट्टकिलस्य गौः । कृष्णाऽऽगत्य क्षरेत् क्षीरमत्र सर्वैरपि स्तनैः ॥ १५२ ॥ गृहे रिक्तैव सा गच्छेद् दुह्यमानाऽतिकष्टतः । मनाग्मुञ्चति दुग्धं न ज्ञायतेऽत्र न कारणम् ॥ १५३ ॥ तत्र तैर्दर्शितं क्षीरमुपविश्यास्य सन्निधौ । श्रीमत्पार्श्वप्रभोः स्तोत्रं प्रोचे प्राकृत वस्तुकैः ॥ १५४ ॥
1
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/269b4a4d00f04f0d0461ca11b5549dc84d37ce53471b6b9b3ef088012b1bef65.jpg)
Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252