________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,चा.का.]
पराशरमाधवः।
२११
"छायायामन्धकारे वा रात्रावहनि वा विजः ।
ययासुख-मुखः कुर्यात् प्राण-बाधा भयेषु च"- इति । तदपि नौहारान्धकारादि-जनित-दिङ्मोहन-विषयम्। देश-नियमो विष्णुपुराणेऽभिहितः,
"नेत्यामिषु विक्षेपमतीत्याभ्यधिकं भुवः।।
दूरादावसथान्मूत्रं पुरीषञ्च समाचरेत्”-इति ॥ आपस्तम्बोऽपि,-"दूरादावमथान्मत्र-पुरीषे कुर्याइक्षिणन्दिशमपरी वा" इति । मनुरपि,
"दूरादावमथान्मूत्रं दूरात् पादावसेचनम् ।
उच्छिष्टावनिषेकञ्च दूरादेव समाचरेत्” इति ॥ मएव वर्ध-देशानाह,
"न मूवं पथि कुर्वीत न भम्पनि न गो-अजे । न फाल-कटे न जले? न चित्यां न च पर्वते ।। न जीर्ण-देवायतो न वलीके कदाचन । न समन्वेषु गर्नषु || न गच्छन्नाप्यवस्थितः ॥ न नदी-तीरमासाद्य न च पर्वत-मस्तके ।
-
* वाध,-इति मु. पुस्तके पाठः। +च,-इति स• सो पुस्तकयोः पाठः । + पादावनेजनम्, इति म पुस्तके पाठः ।
हलको न न जले,-इति मु० पुस्तके पाठः । ॥ न चैत्येषु न गर्नेछु,-इति-मु• पुस्तके पाठः । पा न गच्छनाधिरोहितः, इति मु• पुस्तके पाठः ।
For Private And Personal