Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७३०
पराशरमाधवः।
श्व०,चाका ।
नमोऽनये कव्यवाहनाय स्खधानमः" इति पिण्डपित्यज्ञविधानेमानौ जुहुयात् । ततोमेक्षणं हुवा हुतशेषं यथालाभोपपनेषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । तदुकं पुराणे,____ “अनौकरणशेषन्तु न दद्यादैश्वदैविके" इति ।
अनौकरणञ्च प्राचीनावौत्युपवीतौ वा कुर्यात् । तत्प्रकृतिभूतस्य पिण्डपित्यज्ञस्य दैविकत्वपैटकत्वाभ्यामुभयविधवेन विकल्पितोभयधर्मकत्वात्, तद्विकृतिभूताग्नौकरणहोमेऽपि प्राचौनाबौतित्वोपवौतिवयोर्विकल्पोऽवगम्यते। अत्र च यथाशाखं व्यवस्था द्रष्टव्या । अनौकरणञ्च स्मार्त्तत्वेन विवाहाम्रो कर्त्तव्यम् । यदा तु सर्वाधानेनौपासनामिनास्ति, तदा दक्षिणानौ जुहुयात्, तदमविधाने लौकिकानौ । तथा च वायुपुराणम्,
"अाहत्य दक्षिणाग्निन्तु होमार्थं वै प्रयत्नतः ।
अन्यर्थं लौकिकं वाऽपि जुहुयात्कर्ममिद्धये"-इति । अग्न्यर्थमौपासनामिकार्यसिद्ध्यर्थम् । दक्षिणायमविधाने पाणी होमः कर्त्तव्यः । तथा च स्मृत्यन्तरम्,____ "हस्तेऽमौकरणं कुर्य्यादनौ वा सानिको विजः" इति ।
सामिकः सर्वाधानेनाहितानिर्दक्षिणान्यमबिधाने हस्ते लौकिकेऽनौ वाऽौकरणं कुर्यादित्यर्थः । यदा वर्धाधानेनाहितानिरप्पमिमान्। तदोपासनानावनोकरणं कुर्यात्, तदभावे विजपाणवसु वा। तथाच मार्कण्डेयः, । "अनाहितामिस्खोपासनान्यभावे
* पित्रादिभोजनपात्रेषु.-इति मु० । + यदा व धानेनाहितामिरनाहितामिवाऽमिमान्, इति मु.।
For Private And Personal

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803